Comments
Loading Comment Form...
Loading Comment Form...
“Cirappavāsiṃ purisaṃ,
dūrato sotthimāgataṃ;
Ñātimittā suhajjā ca,
abhinandanti āgataṃ.
Tatheva katapuññampi,
asmā lokā paraṃ gataṃ;
Puññāni paṭigaṇhanti,
piyaṃ ñātīva āgataṃ”.
“Uṭṭhehi revate supāpadhamme,
Apārutadvāre adānasīle;
Nessāma taṃ yattha thunanti duggatā,
Samappitā nerayikā dukkhenā”ti.
Icceva vatvāna yamassa dūtā,
Te dve yakkhā lohitakkhā brahantā;
Paccekabāhāsu gahetvā revataṃ,
Pakkāmayuṃ devagaṇassa santike.
“Ādiccavaṇṇaṃ ruciraṃ pabhassaraṃ,
Byamhaṃ subhaṃ kañcanajālachannaṃ;
Kassetamākiṇṇajanaṃ vimānaṃ,
Suriyassa raṃsīriva jotamānaṃ.
Nārīgaṇā candanasāralittā,
Ubhato vimānaṃ upasobhayanti;
Taṃ dissati suriyasamānavaṇṇaṃ,
Ko modati saggapatto vimāne”ti.
“Bārāṇasiyaṃ nandiyo nāmāsi,
Upāsako amaccharī dānapati vadaññū;
Tassetamākiṇṇajanaṃ vimānaṃ,
Suriyassa raṃsīriva jotamānaṃ.
Nārīgaṇā candanasāralittā,
Ubhato vimānaṃ upasobhayanti;
Taṃ dissati suriyasamānavaṇṇaṃ,
So modati saggapatto vimāne”ti.
“Nandiyassāhaṃ bhariyā,
Agārinī sabbakulassa issarā;
Bhattu vimāne ramissāmi dānahaṃ,
Na patthaye nirayaṃ dassanāyā”ti.
“Eso te nirayo supāpadhamme,
Puññaṃ tayā akataṃ jīvaloke;
Na hi maccharī rosako pāpadhammo,
Saggūpagānaṃ labhati sahabyatan”ti.
“Kiṃ nu gūthañca muttañca,
asucī paṭidissati;
Duggandhaṃ kimidaṃ mīḷhaṃ,
kimetaṃ upavāyatī”ti.
“Esa saṃsavako nāma,
gambhīro sataporiso;
Yattha vassasahassāni,
tuvaṃ paccasi revate”ti.
“Kiṃ nu kāyena vācāya,
manasā dukkaṭaṃ kataṃ;
Kena saṃsavako laddho,
gambhīro sataporiso”ti.
“Samaṇe brāhmaṇe cāpi,
aññe vāpi vanibbake;
Musāvādena vañcesi,
taṃ pāpaṃ pakataṃ tayā.
Tena saṃsavako laddho,
gambhīro sataporiso;
Tattha vassasahassāni,
tuvaṃ paccasi revate.
Hatthepi chindanti athopi pāde,
Kaṇṇepi chindanti athopi nāsaṃ;
Athopi kākoḷagaṇā samecca,
Saṅgamma khādanti viphandamānan”ti.
“Sādhu kho maṃ paṭinetha,
kāhāmi kusalaṃ bahuṃ;
Dānena samacariyāya,
saṃyamena damena ca;
Yaṃ katvā sukhitā honti,
na ca pacchānutappare”ti.
“Pure tuvaṃ pamajjitvā,
idāni paridevasi;
Sayaṃ katānaṃ kammānaṃ,
vipākaṃ anubhossasī”ti.
“Ko devalokato manussalokaṃ,
Gantvāna puṭṭho me evaṃ vadeyya;
‘Nikkhittadaṇḍesu dadātha dānaṃ,
Acchādanaṃ seyyamathannapānaṃ;
Na hi maccharī rosako pāpadhammo,
Saggūpagānaṃ labhati sahabyataṃ’.
Sāhaṃ nūna ito gantvā,
yoniṃ laddhāna mānusiṃ;
Vadaññū sīlasampannā,
kāhāmi kusalaṃ bahuṃ;
Dānena samacariyāya,
saṃyamena damena ca.
Ārāmāni ca ropissaṃ,
dugge saṅkamanāni ca;
Papañca udapānañca,
vippasannena cetasā.
Cātuddasiṃ pañcadasiṃ,
yā ca pakkhassa aṭṭhamī;
Pāṭihāriyapakkhañca,
aṭṭhaṅgasusamāgataṃ.
Uposathaṃ upavasissaṃ,
sadā sīlesu saṃvutā;
Na ca dāne pamajjissaṃ,
sāmaṃ diṭṭhamidaṃ mayā”ti.
Iccevaṃ vippalapantiṃ,
phandamānaṃ tato tato;
Khipiṃsu niraye ghore,
uddhampādaṃ avaṃsiraṃ.
“Ahaṃ pure maccharinī ahosiṃ,
Paribhāsikā samaṇabrāhmaṇānaṃ;
Vitathena ca sāmikaṃ vañcayitvā,
Paccāmahaṃ niraye ghorarūpe”ti.
Revatīvimānaṃ dutiyaṃ.