Comments
Loading Comment Form...
Loading Comment Form...
“Kiṃsīlo kiṃsamācāro,
kāni kammāni brūhayaṃ;
Naro sammā niviṭṭhassa,
_uttamatthañca pāpuṇe”. _
“Vuḍḍhāpacāyī anusūyako siyā,
Kālaññū cassa garūnaṃ dassanāya;
Dhammiṃ kathaṃ erayitaṃ khaṇaññū,
_Suṇeyya sakkacca subhāsitāni. _
Kālena gacche garūnaṃ sakāsaṃ,
Thambhaṃ niraṃkatvā nivātavutti;
Atthaṃ dhammaṃ saṃyamaṃ brahmacariyaṃ,
_Anussare ceva samācare ca. _
Dhammārāmo dhammarato,
Dhamme ṭhito dhammavinicchayaññū;
Nevācare dhammasandosavādaṃ,
_Tacchehi nīyetha subhāsitehi. _
Hassaṃ jappaṃ paridevaṃ padosaṃ,
Māyākataṃ kuhanaṃ giddhi mānaṃ;
Sārambhaṃ kakkasaṃ kasāvañca mucchaṃ,
_Hitvā care vītamado ṭhitatto. _
Viññātasārāni subhāsitāni,
Sutañca viññātasamādhisāraṃ;
Na tassa paññā ca sutañca vaḍḍhati,
_Yo sāhaso hoti naro pamatto. _
Dhamme ca ye ariyapavedite ratā,
Anuttarā te vacasā manasā kammunā ca;
Te santisoraccasamādhisaṇṭhitā,
_Sutassa paññāya ca sāramajjhagū”ti. _
Kiṃsīlasuttaṃ navamaṃ.