3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Rājā āha—
“bhante nāgasena, sakkā sabbaṃ sukhumaṃ chinditun”ti?
“Āma, mahārāja, sakkā sabbaṃ sukhumaṃ chinditun”ti.
“Kiṃ pana, bhante, sabbaṃ sukhuman”ti?
“Dhammo kho, mahārāja, sabbasukhumo, na kho, mahārāja, dhammā sabbe sukhumā, ‘sukhuman’ti vā ‘thūlan’ti vā dhammānametamadhivacanaṃ. Yaṃ kiñci chinditabbaṃ, sabbaṃ taṃ paññāya chindati, natthi dutiyaṃ paññāya chedanan”ti.
“Kallosi, bhante nāgasenā”ti.
Sukhumapañho cuddasamo.