Comments
Loading Comment Form...
Loading Comment Form...
Tattha katamāni cha vivādamūlāni? Kodho, makkho, issā, sāṭheyyaṃ, pāpicchatā, sandiṭṭhiparāmāsitā— imāni cha vivādamūlāni.
Tattha katame cha chandarāgā? Chandarāgā gehasitā dhammā. Manāpiyesu rūpesu gehasito rāgo sārāgo cittassa sārāgo, manāpiyesu saddesu…pe… manāpiyesu gandhesu…pe… manāpiyesu rasesu…pe… manāpiyesu phoṭṭhabbesu…pe… manāpiyesu dhammesu gehasito rāgo sārāgo cittassa sārāgo— ime cha chandarāgā.
Tattha katamāni cha virodhavatthūni? Amanāpiyesu rūpesu cittassa āghāto paṭighāto caṇḍikkaṃ asuropo anattamanatā cittassa, amanāpiyesu saddesu…pe… amanāpiyesu gandhesu…pe… amanāpiyesu rasesu…pe… amanāpiyesu phoṭṭhabbesu…pe… amanāpiyesu dhammesu cittassa āghāto paṭighāto caṇḍikkaṃ asuropo anattamanatā cittassa— imāni cha virodhavatthūni.
Tattha katame cha taṇhākāyā? Rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā— ime cha taṇhākāyā.
Tattha katame cha agāravā? Satthari agāravo viharati appatisso, dhamme agāravo viharati appatisso, saṃghe agāravo viharati appatisso, sikkhāya agāravo viharati appatisso, appamāde agāravo viharati appatisso, paṭisanthāre agāravo viharati appatisso— ime cha agāravā.
Tattha katame cha parihāniyā dhammā? Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, saṃsaggārāmatā, papañcārāmatā— ime cha parihāniyā dhammā.
Tattha katame aparepi cha parihāniyā dhammā? Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, dovacassatā, pāpamittatā— ime cha parihāniyā dhammā.
Tattha katame cha somanassupavicārā? Cakkhunā rūpaṃ disvā somanassaṭṭhāniyaṃ rūpaṃ upavicarati, sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya somanassaṭṭhāniyaṃ dhammaṃ upavicarati— ime cha somanassupavicārā.
Tattha katame cha domanassupavicārā? Cakkhunā rūpaṃ disvā domanassaṭṭhāniyaṃ rūpaṃ upavicarati, sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya domanassaṭṭhāniyaṃ dhammaṃ upavicarati— ime cha domanassupavicārā.
Tattha katame cha upekkhupavicārā? Cakkhunā rūpaṃ disvā upekkhāṭṭhāniyaṃ rūpaṃ upavicarati, sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya upekkhāṭṭhāniyaṃ dhammaṃ upavicarati— ime cha upekkhupavicārā.
Tattha katamāni cha gehasitāni somanassāni? Manāpiyesu rūpesu gehasitaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā, manāpiyesu saddesu…pe… manāpiyesu gandhesu…pe… manāpiyesu rasesu…pe… manāpiyesu phoṭṭhabbesu…pe… manāpiyesu dhammesu gehasitaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā— imāni cha gehasitāni somanassāni.
Tattha katamāni cha gehasitāni domanassāni? Amanāpiyesu rūpesu gehasitaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā, amanāpiyesu saddesu…pe… amanāpiyesu gandhesu…pe… amanāpiyesu rasesu…pe… amanāpiyesu phoṭṭhabbesu…pe… amanāpiyesu dhammesu gehasitaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā— imāni cha gehasitāni domanassāni.
Tattha katamā cha gehasitā upekkhā? Upekkhāṭṭhāniyesu rūpesu gehasitaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā, upekkhāṭṭhāniyesu saddesu…pe… upekkhāṭṭhāniyesu gandhesu…pe… upekkhāṭṭhāniyesu rasesu…pe… upekkhāṭṭhāniyesu phoṭṭhabbesu…pe… upekkhāṭṭhāniyesu dhammesu gehasitaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā— imā cha gehasitā upekkhā.
Tattha katamā cha diṭṭhiyo? “Atthi me attā”ti vā assa saccato thetato diṭṭhi uppajjati, “natthi me attā”ti vā assa saccato thetato diṭṭhi uppajjati, “attanā vā attānaṃ sañjānāmī”ti vā assa saccato thetato diṭṭhi uppajjati, “attanā vā anattānaṃ sañjānāmī”ti vā assa saccato thetato diṭṭhi uppajjati, “anattanā vā attānaṃ sañjānāmī”ti vā assa saccato thetato diṭṭhi uppajjati; atha vā panassa evaṃdiṭṭhi hoti—
“so me ayaṃ attā vado vedeyyo tatra tatra dīgharattaṃ kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paccanubhoti. Na so jāto nāhosi, na so jāto na bhavissati, nicco dhuvo sassato avipariṇāmadhammo”ti vā panassa saccato thetato diṭṭhi uppajjati. Imā cha diṭṭhiyo.
Chakkaṃ.