Comments
Loading Comment Form...
Loading Comment Form...
» Yo cakkhundriyaṃ parijānissati so domanassindriyaṃ pajahissatīti?
Dve puggalā cakkhundriyaṃ parijānissanti, no ca domanassindriyaṃ pajahissanti. Pañca puggalā cakkhundriyañca parijānissanti domanassindriyañca pajahissanti.
« Yo vā pana domanassindriyaṃ pajahissati so cakkhundriyaṃ parijānissatīti? Āmantā.
» Yo cakkhundriyaṃ parijānissati so anaññātaññassāmītindriyaṃ bhāvessatīti?
Cha puggalā cakkhundriyaṃ parijānissanti, no ca anaññātaññassāmītindriyaṃ bhāvessanti. Ye puthujjanā maggaṃ paṭilabhissanti te cakkhundriyañca parijānissanti anaññātaññassāmītindriyañca bhāvessanti.
« Yo vā pana anaññātaññassāmītindriyaṃ bhāvessati so cakkhundriyaṃ parijānissatīti? Āmantā.
» Yo cakkhundriyaṃ parijānissati so aññindriyaṃ bhāvessatīti? Āmantā.
« Yo vā pana aññindriyaṃ bhāvessati so cakkhundriyaṃ parijānissatīti? Āmantā.
» Yo cakkhundriyaṃ parijānissati so aññātāvindriyaṃ sacchikarissatīti? Āmantā.
« Yo vā pana aññātāvindriyaṃ sacchikarissati so cakkhundriyaṃ parijānissatīti?
Aggamaggasamaṅgī aññātāvindriyaṃ sacchikarissati, no ca cakkhundriyaṃ parijānissati. Satta puggalā aññātāvindriyañca sacchikarissanti cakkhundriyañca parijānissanti. (Cakkhundriyamūlakaṃ.)
» Yo domanassindriyaṃ pajahissati so anaññātaññassāmītindriyaṃ bhāvessatīti?
Cattāro puggalā domanassindriyaṃ pajahissanti, no ca anaññātaññassāmītindriyaṃ bhāvessanti. Ye puthujjanā maggaṃ paṭilabhissanti te domanassindriyañca pajahissanti anaññātaññassāmītindriyañca bhāvessanti.
« Yo vā pana anaññātaññassāmītindriyaṃ bhāvessati so domanassindriyaṃ pajahissatīti? Āmantā.
» Yo domanassindriyaṃ pajahissati so aññindriyaṃ bhāvessatīti? Āmantā.
« Yo vā pana aññindriyaṃ bhāvessati so domanassindriyaṃ pajahissatīti?
Dve puggalā aññindriyaṃ bhāvessanti no ca domanassindriyaṃ pajahissanti, pañca puggalā aññindriyañca bhavissanti domanassindriyañca pajahissanti.
» Yo domanassindriyaṃ pajahissati so aññātāvindriyaṃ sacchikarissatīti? Āmantā.
« Yo vā pana aññātāvindriyaṃ sacchikarissati so domanassindriyaṃ pajahissatīti?
Tayo puggalā aññātāvindriyaṃ sacchikarissanti, no ca domanassindriyaṃ pajahissanti. Pañca puggalā aññātāvindriyañca sacchikarissanti domanassindriyañca pajahissanti. (Domanassindriyamūlakaṃ.)
» Yo anaññātaññassāmītindriyaṃ bhāvessati so aññindriyaṃ bhāvessatīti? Āmantā.
« Yo vā pana aññindriyaṃ bhāvessati so anaññātaññassāmītindriyaṃ bhāvessatīti?
Cha puggalā aññindriyaṃ bhāvessanti, no ca anaññātaññassāmītindriyaṃ bhāvessanti. Ye puthujjanā maggaṃ paṭilabhissanti te aññindriyañca bhāvessanti anaññātaññassāmītindriyañca bhāvessanti.
» Yo anaññātaññassāmītindriyaṃ bhāvessati so aññātāvindriyaṃ sacchikarissatīti? Āmantā.
« Yo vā pana aññātāvindriyaṃ sacchikarissati so anaññātaññassāmītindriyaṃ bhāvessatīti?
Satta puggalā aññātāvindriyaṃ sacchikarissanti, no ca anaññātaññassāmītindriyaṃ bhāvessanti. Ye puthujjanā maggaṃ paṭilabhissanti te aññātāvindriyañca sacchikarissanti anaññātaññassāmītindriyañca bhāvessanti. (Anaññātaññassāmītindriyamūlakaṃ.)
» Yo aññindriyaṃ bhāvessati so aññātāvindriyaṃ sacchikarissatīti? Āmantā.
« Yo vā pana aññātāvindriyaṃ sacchikarissati so aññindriyaṃ bhāvessatīti?
Aggamaggasamaṅgī aññātāvindriyaṃ sacchikarissati, no ca aññindriyaṃ bhāvessati. Satta puggalā aññātāvindriyañca sacchikarissanti aññindriyañca bhāvessanti. (Aññindriyamūlakaṃ.)