Comments
Loading Comment Form...
Loading Comment Form...
“Kaṇikāraṃva jalitaṃ,
dīparukkhaṃva jotitaṃ;
Kañcanaṃva virocantaṃ,
addasaṃ dvipaduttamaṃ.
Kamaṇḍaluṃ ṭhapetvāna,
vākacīrañca kuṇḍikaṃ;
Ekaṃsaṃ ajinaṃ katvā,
buddhaseṭṭhaṃ thaviṃ ahaṃ.
‘Tamandhakāraṃ vidhamaṃ,
mohajālasamākulaṃ;
Ñāṇālokaṃ dassetvāna,
nittiṇṇosi mahāmuni.
Samuddharasimaṃ lokaṃ,
sabbāvantamanuttaraṃ;
Ñāṇe te upamā natthi,
yāvatājagatogati.
Tena ñāṇena sabbaññū,
iti buddho pavuccati;
Vandāmi taṃ mahāvīraṃ,
sabbaññutamanāvaraṃ’.
Satasahassito kappe,
buddhaseṭṭhaṃ thaviṃ ahaṃ;
Duggatiṃ nābhijānāmi,
ñāṇatthavāyidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā ñāṇatthaviko thero imā gāthāyo abhāsitthāti.
Ñāṇatthavikattherassāpadānaṃ catutthaṃ.