Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttaro nāma jino,
āhutīnaṃ paṭiggaho;
Pavanā nikkhamitvāna,
vihāraṃ yāti cakkhumā.
Ubho hatthehi paggayha,
yūthikaṃ pupphamuttamaṃ;
Buddhassa abhiropayiṃ,
mettacittassa tādino.
Tena cittappasādena,
anubhotvāna sampadā;
Kappānaṃ satasahassaṃ,
duggatiṃ nupapajjahaṃ.
Ito paññāsakappesu,
eko āsiṃ janādhipo;
Samittanandano nāma,
cakkavattī mahabbalo.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā yūthikapupphiyo thero imā gāthāyo abhāsitthāti.
Yūthikapupphiyattherassāpadānaṃ dasamaṃ.
Tamālapupphiyavaggo vīsatimo.
Tassuddānaṃ
Tamālatiṇasanthāro,
khaṇḍaphulli asokiyo;
Aṅkolakī kisalayo,
tinduko nelapupphiyo;
Kiṃkaṇiko yūthiko ca,
gāthā paññāsa aṭṭha cāti.
Atha vagguddānaṃ
Bhikkhādāyī parivāro,
sereyyo sobhito tathā;
Chattañca bandhujīvī ca,
supāricariyopi ca.
Kumudo kuṭajo ceva,
tamāli dasamo kato;
Chasatāni ca gāthāni,
chasaṭṭhi ca tatuttari.
Bhikkhāvaggadasakaṃ.
Dutiyasatakaṃ samattaṃ.