Comments
Loading Comment Form...
Loading Comment Form...
“Punāparaṃ yadā homi,
kāsirājassa atrajo;
Ayogharamhi saṃvaḍḍho,
nāmenāsi ayogharo.
‘Dukkhena jīvito laddho,
saṃpīḷe patiposito;
Ajjeva putta paṭipajja,
kevalaṃ vasudhaṃ imaṃ’.
Saraṭṭhakaṃ sanigamaṃ,
sajanaṃ vanditva khattiyaṃ;
Añjaliṃ paggahetvāna,
idaṃ vacanamabraviṃ.
‘Ye keci mahiyā sattā,
hīnamukkaṭṭhamajjhimā;
Nirārakkhā sake gehe,
vaḍḍhanti sakañātibhi.
Idaṃ loke uttariyaṃ,
saṃpīḷe mama posanaṃ;
Ayogharamhi saṃvaḍḍho,
appabhe candasūriye.
Pūtikuṇapasampuṇṇā,
muccitvā mātukucchito;
Tato ghoratare dukkhe,
puna pakkhittayoghare.
Yadihaṃ tādisaṃ patvā,
dukkhaṃ paramadāruṇaṃ;
Rajjesu yadi rajjāmi,
pāpānaṃ uttamo siyaṃ.
Ukkaṇṭhitomhi kāyena,
rajjenamhi anatthiko;
Nibbutiṃ pariyesissaṃ,
yattha maṃ maccu na maddiye’.
Evāhaṃ cintayitvāna,
viravante mahājane;
Nāgova bandhanaṃ chetvā,
pāvisiṃ kānanaṃ vanaṃ.
Mātāpitā na me dessā,
napi me dessaṃ mahāyasaṃ;
Sabbaññutaṃ piyaṃ mayhaṃ,
tasmā rajjaṃ pariccajin”ti.
Ayogharacariyaṃ tatiyaṃ.