3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, ‘nakulassa ekaṃ aṅgaṃ gahetabban’ti yaṃ vadesi, katamaṃ taṃ ekaṃ aṅgaṃ gahetabban”ti?
“Yathā, mahārāja, nakulo uragamupagacchanto bhesajjena kāyaṃ paribhāvetvā uragamupagacchati gahetuṃ; evameva kho, mahārāja, yoginā yogāvacarena kodhāghātabahulaṃ kalahaviggahavivādavirodhābhibhūtaṃ lokamupagacchantena mettābhesajjena mānasaṃ anulimpitabbaṃ. Idaṃ, mahārāja, nakulassa ekaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, therena sāriputtena dhammasenāpatinā—
‘Tasmā sakaṃ paresampi,
kātabbā mettabhāvanā;
Mettacittena pharitabbaṃ,
etaṃ buddhāna sāsanan’”ti.
Nakulaṅgapañho pañcamo.