Comments
Loading Comment Form...
Loading Comment Form...
“Kiṃ nu socasinuccaṅgi,
paṇḍūsi varavaṇṇini;
Milāyasi visālakkhi,
mālāva parimadditā”.
“Dohaḷo me mahārāja,
supinantenupajjhagā;
Na so sulabharūpova,
yādiso mama dohaḷo”.
“Ye keci mānusā kāmā,
idha lokasmi nandane;
Sabbe te pacurā mayhaṃ,
ahaṃ te dammi dohaḷaṃ”.
“Luddā deva samāyantu,
ye keci vijite tava;
Etesaṃ ahamakkhissaṃ,
yādiso mama dohaḷo”.
“Ime te luddakā devi,
katahatthā visāradā;
Vanaññū ca migaññū ca,
mamatthe cattajīvitā”.
“Luddaputtā nisāmetha,
yāvantettha samāgatā;
Chabbisāṇaṃ gajaṃ setaṃ,
addasaṃ supine ahaṃ;
Tassa dantehi me attho,
alābhe natthi jīvitaṃ”.
“Na no pitūnaṃ na pitāmahānaṃ,
Diṭṭho suto kuñjaro chabbisāṇo;
Yamaddasā supine rājaputtī,
Akkhāhi no yādiso hatthināgo”.
“Disā catasso vidisā catasso,
Uddhaṃ adho dasa disā imāyo;
Katamaṃ disaṃ tiṭṭhati nāgarājā,
Yamaddasā supine chabbisāṇaṃ”.
“Ito ujuṃ uttariyaṃ disāyaṃ,
Atikkamma so sattagirī brahante;
Suvaṇṇapasso nāma girī uḷāro,
Supupphito kimpurisānuciṇṇo.
Āruyha selaṃ bhavanaṃ kinnarānaṃ,
Olokaya pabbatapādamūlaṃ;
Atha dakkhasī meghasamānavaṇṇaṃ,
Nigrodharājaṃ aṭṭhasahassapādaṃ.
Tatthacchatī kuñjaro chabbisāṇo,
Sabbaseto duppasaho parebhi;
Rakkhanti naṃ aṭṭhasahassanāgā,
Īsādantā vātajavappahārino.
Tiṭṭhanti te tumūlaṃ passasantā,
Kuppanti vātassapi eritassa;
Manussabhūtaṃ pana tattha disvā,
Bhasmaṃ kareyyuṃ nāssa rajopi tassa”.
“Bahū hime rājakulamhi santi,
Piḷandhanā jātarūpassa devī;
Muttā maṇī veḷuriyāmayā ca,
Kiṃ kāhasi dantapiḷandhanena;
Māretukāmā kuñjaraṃ chabbisāṇaṃ,
Udāhu ghātessasi luddaputte”.
“Sā issitā dukkhitā casmi ludda,
Uddhañca sussāmi anussarantī;
Karohi me luddaka etamatthaṃ,
Dassāmi te gāmavarāni pañca”.
“Katthacchatī kattha mupeti ṭhānaṃ,
Vīthissa kā nhāna gatassa hoti;
Kathañhi so nhāyati nāgarājā,
Kathaṃ vijānemu gatiṃ gajassa”.
“Tattheva sā pokkharaṇī adūre,
Rammā sutitthā ca mahodikā ca;
Sampupphitā bhamaragaṇānuciṇṇā,
Ettha hi so nhāyati nāgarājā.
Sīsaṃ nahātuppalamālabhārī,
Sabbaseto puṇḍarīkattacaṅgī;
Āmodamāno gacchati sanniketaṃ,
Purakkhatvā mahesiṃ sabbabhaddaṃ”.
Tattheva so uggahetvāna vākyaṃ,
Ādāya tūṇiñca dhanuñca luddo;
Vituriyati sattagirī brahante,
Suvaṇṇapassaṃ nāma giriṃ uḷāraṃ.
Āruyha selaṃ bhavanaṃ kinnarānaṃ,
Olokayī pabbatapādamūlaṃ;
Tatthaddasā meghasamānavaṇṇaṃ,
Nigrodharājaṃ aṭṭhasahassapādaṃ.
Tatthaddasā kuñjaraṃ chabbisāṇaṃ,
Sabbasetaṃ duppasahaṃ parebhi;
Rakkhanti naṃ aṭṭhasahassanāgā,
Īsādantā vātajavappahārino.
Tatthaddasā pokkharaṇiṃ adūre,
Rammaṃ sutitthañca mahodikañca;
Sampupphitaṃ bhamaragaṇānuciṇṇaṃ,
Yattha hi so nhāyati nāgarājā.
Disvāna nāgassa gatiṃ ṭhitiñca,
Vīthissa yā nhānagatassa hoti;
Opātamāgacchi anariyarūpo,
Payojito cittavasānugāya.
Khaṇitvāna kāsuṃ phalakehi chādayi,
Attānamodhāya dhanuñca luddo;
Passāgataṃ puthusallena nāgaṃ,
Samappayī dukkaṭakammakārī.
Viddho ca nāgo koñcamanādi ghoraṃ,
Sabbe ca nāgā ninnaduṃ ghorarūpaṃ;
Tiṇañca kaṭṭhañca raṇaṃ karontā,
Dhāviṃsu te aṭṭha disā samantato.
Vadhissametanti parāmasanto,
Kāsāvamaddakkhi dhajaṃ isīnaṃ;
Dukkhena phuṭṭhassudapādi saññā,
Arahaddhajo sabbhi avajjharūpo.
“Anikkasāvo kāsāvaṃ,
yo vatthaṃ paridahissati;
Apeto damasaccena,
na so kāsāvamarahati.
Yo ca vantakasāvassa,
sīlesu susamāhito;
Upeto damasaccena,
sa ve kāsāvamarahati”.
Samappito puthusallena nāgo,
Aduṭṭhacitto luddakamajjhabhāsi;
“Kimatthayaṃ kissa vā samma hetu,
Mamaṃ vadhī kassa vāyaṃ payogo”.
“Kāsissa rañño mahesī bhadante,
Sā pūjitā rājakule subhaddā;
Taṃ addasā sā ca mamaṃ asaṃsi,
Dantehi atthoti ca maṃ avoca”.
“Bahū hi me dantayugā uḷārā,
Ye me pitūnañca pitāmahānaṃ;
Jānāti sā kodhanā rājaputtī,
Vadhatthikā veramakāsi bālā.
Uṭṭhehi tvaṃ ludda kharaṃ gahetvā,
Dante ime chinda purā marāmi;
Vajjāsi taṃ kodhanaṃ rājaputtiṃ,
‘Nāgo hato handa imassa dantā’”.
Uṭṭhāya so luddo kharaṃ gahetvā,
Chetvāna dantāni gajuttamassa;
Vaggū subhe appaṭime pathabyā,
Ādāya pakkāmi tato hi khippaṃ.
Bhayaṭṭitā nāgavadhena aṭṭā,
Ye te nāgā aṭṭha disā vidhāvuṃ;
Adisvāna posaṃ gajapaccamittaṃ,
Paccāgamuṃ yena so nāgarājā.
Te tattha kanditvā roditvāna nāgā,
Sīse sake paṃsukaṃ okiritvā;
Agamaṃsu te sabbe sakaṃ niketaṃ,
Purakkhatvā mahesiṃ sabbabhaddaṃ.
Ādāya dantāni gajuttamassa,
Vaggū subhe appaṭime pathabyā;
Suvaṇṇarājīhi samantamodare,
So luddako kāsipuraṃ upāgami;
Upanesi so rājakaññāya dante,
Nāgo hato handa imassa dantā.
Disvāna dantāni gajuttamassa,
Bhattuppiyassa purimāya jātiyā;
Tattheva tassā hadayaṃ aphāli,
Teneva sā kālamakāsi bālā.
Sambodhipatto sa mahānubhāvo,
Sitaṃ akāsi parisāya majjhe;
Pucchiṃsu bhikkhū suvimuttacittā,
“Nākāraṇe pātukaronti buddhā.
Yamaddasātha dahariṃ kumāriṃ,
Kāsāyavatthaṃ anagāriyaṃ carantiṃ;
Sā kho tadā rājakaññā ahosi,
Ahaṃ tadā nāgarājā ahosiṃ.
Ādāya dantāni gajuttamassa,
Vaggū subhe appaṭime pathabyā;
Yo luddako kāsipuraṃ upāgami,
So kho tadā devadatto ahosi”.
Anāvasūraṃ cirarattasaṃsitaṃ,
Uccāvacaṃ caritamidaṃ purāṇaṃ;
Vītaddaro vītasoko visallo,
Sayaṃ abhiññāya abhāsi buddho.
“Ahaṃ vo tena kālena,
ahosiṃ tattha bhikkhavo;
Nāgarājā tadā homi,
evaṃ dhāretha jātakan”ti.
Chaddantajātakaṃ catutthaṃ.