Comments
Loading Comment Form...
Loading Comment Form...
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro bhikkhu kosalesu janapade sāvatthiṃ gacchanto aññatarena gāmadvārena atikkamati. Aññatarā itthī sāmikena saha bhaṇḍitvā gāmato nikkhamitvā taṃ bhikkhuṃ passitvā etadavoca—
“kahaṃ, bhante, ayyo gamissatī”ti?
“Sāvatthiṃ kho ahaṃ, bhagini, gamissāmī”ti.
“Ahaṃ ayyena saddhiṃ gamissāmī”ti.
“Eyyāsi, bhaginī”ti. Atha kho tassā itthiyā sāmiko gāmato nikkhamitvā manusse pucchi—
“apāyyo, evarūpiṃ itthiṃ passeyyāthā”ti?
“Esāyyo, pabbajitena saha gacchatī”ti. Atha kho so puriso anubandhitvā taṃ bhikkhuṃ gahetvā ākoṭetvā muñci. Atha kho so bhikkhu aññatarasmiṃ rukkhamūle padhūpento nisīdi. Atha kho sā itthī taṃ purisaṃ etadavoca—
“nāyyo, so bhikkhu maṃ nippātesi; api ca ahameva tena bhikkhunā saddhiṃ gacchāmi; akārako so bhikkhu; gaccha, naṃ khamāpehī”ti. Atha kho so puriso taṃ bhikkhuṃ khamāpesi.
Atha kho so bhikkhu sāvatthiṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma bhikkhu mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjissatī”ti…pe… “saccaṃ kira tvaṃ, bhikkhu, mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjasī”ti?
“Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjissasi. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ, uddiseyyātha—
**“Yo pana bhikkhu mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya, antamaso gāmantarampi, pācittiyan”**ti. (67:116)
Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Mātugāmo nāma manussitthī, na yakkhī na petī na tiracchānagatā viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.
Saddhinti ekato.
Saṃvidhāyāti—
“gacchāma bhagini, gacchāmāyya, gacchāmāyya, gacchāma bhagini, ajja vā hiyyo vā pare vā gacchāmā”ti saṃvidahati, āpatti dukkaṭassa.
Antamaso gāmantarampīti kukkuṭasampāte gāme gāmantare gāmantare āpatti pācittiyassa. Agāmake araññe addhayojane addhayojane āpatti pācittiyassa.
Mātugāme mātugāmasaññī saṃvidhāya ekaddhānamaggaṃ paṭipajjati, antamaso gāmantarampi, āpatti pācittiyassa. Mātugāme vematiko saṃvidhāya ekaddhānamaggaṃ paṭipajjati, antamaso gāmantarampi, āpatti pācittiyassa. Mātugāme amātugāmasaññī saṃvidhāya ekaddhānamaggaṃ paṭipajjati, antamaso gāmantarampi, āpatti pācittiyassa.
Bhikkhu saṃvidahati mātugāmo na saṃvidahati, āpatti dukkaṭassa. Yakkhiyā vā petiyā paṇḍakena vā tiracchānagatamanussaviggahitthiyā vā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjati, antamaso gāmantarampi, āpatti dukkaṭassa. Amātugāme mātugāmasaññī, āpatti dukkaṭassa. Amātugāme vematiko, āpatti dukkaṭassa. Amātugāme amātugāmasaññī, anāpatti.
Anāpatti— asaṃvidahitvā gacchati, mātugāmo saṃvidahati bhikkhu na saṃvidahati, visaṅketena gacchati, āpadāsu, ummattakassa, ādikammikassāti.
Saṃvidhānasikkhāpadaṃ niṭṭhitaṃ sattamaṃ.