3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Cattārome, bhikkhave, vādī. Katame cattāro? Atthi, bhikkhave, vādī atthato pariyādānaṃ gacchati, no byañjanato; atthi, bhikkhave, vādī byañjanato pariyādānaṃ gacchati, no atthato; atthi, bhikkhave, vādī atthato ca byañjanato ca pariyādānaṃ gacchati; atthi, bhikkhave, vādī nevatthato no byañjanato pariyādānaṃ gacchati. Ime kho, bhikkhave, cattāro vādī. Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ catūhi paṭisambhidāhi samannāgato atthato vā byañjanato vā pariyādānaṃ gaccheyyā”ti.
Dasamaṃ.
Puggalavaggo catuttho.
Tassuddānaṃ
Saṃyojanaṃ paṭibhāno,
ugghaṭitaññu uṭṭhānaṃ;
Sāvajjo dve ca sīlāni,
nikaṭṭha dhamma vādī cāti.