Comments
Loading Comment Form...
Loading Comment Form...
“Sumukha anupacinantā,
pakkamanti vihaṅgamā;
Gaccha tuvampi mā kaṅkhi,
natthi baddhe sahāyatā”.
“Gacche vāhaṃ na vā gacche,
na tena amaro siyaṃ;
Sukhitaṃ taṃ upāsitvā,
dukkhitaṃ taṃ kathaṃ jahe.
Maraṇaṃ vā tayā saddhiṃ,
jīvitaṃ vā tayā vinā;
Tadeva maraṇaṃ seyyo,
yañce jīve tayā vinā.
Nesa dhammo mahārāja,
yaṃ taṃ evaṃ gataṃ jahe;
Yā gati tuyhaṃ sā mayhaṃ,
ruccate vihagādhipa”.
“Kā nu pāsena baddhassa,
gati aññā mahānasā;
Sā kathaṃ cetayānassa,
muttassa tava ruccati.
Kaṃ vā tvaṃ passase atthaṃ,
mama tuyhañca pakkhima;
Ñātīnaṃ vāvasiṭṭhānaṃ,
ubhinnaṃ jīvitakkhaye.
Yaṃ na kañcanadepiñcha,
Andhena tamasā gataṃ;
Tādise sañcajaṃ pāṇaṃ,
Kamatthamabhijotaye”.
“Kathaṃ nu patataṃ seṭṭha,
Dhamme atthaṃ na bujjhasi;
Dhammo apacito santo,
Atthaṃ dasseti pāṇinaṃ.
Sohaṃ dhammaṃ apekkhāno,
dhammā catthaṃ samuṭṭhitaṃ;
Bhattiñca tayi sampassaṃ,
nāvakaṅkhāmi jīvitaṃ.
Addhā eso sataṃ dhammo,
yo mitto mittamāpade;
Na caje jīvitassāpi,
hetudhammamanussaraṃ”.
“Svāyaṃ dhammo ca te ciṇṇo,
bhatti ca viditā mayi;
Kāmaṃ karassu mayhetaṃ,
gacchevānumato mayā.
Api tvevaṃ gate kāle,
yaṃ khaṇḍaṃ ñātinaṃ mayā;
Tayā taṃ buddhisampannaṃ,
assa paramasaṃvutaṃ”.
Iccevaṃ mantayantānaṃ,
Ariyānaṃ ariyavuttinaṃ;
Paccadissatha nesādo,
Āturānamivantako.
Te sattumabhisañcikkha,
dīgharattaṃ hitā dijā;
Tuṇhīmāsittha ubhayo,
na sañcalesumāsanā.
Dhataraṭṭhe ca disvāna,
samuḍḍente tato tato;
Abhikkamatha vegena,
dijasattu dijādhipe.
So ca vegenabhikkamma,
āsajja parame dije;
Paccakamittha nesādo,
baddhā iti vicintayaṃ.
Ekaṃva baddhamāsīnaṃ,
abaddhañca punāparaṃ;
Āsajja baddhamāsīnaṃ,
pekkhamānamadīnavaṃ.
Tato so vimatoyeva,
paṇḍare ajjhabhāsatha;
Pavaḍḍhakāye āsīne,
dijasaṅghagaṇādhipe.
“Yannu pāsena mahatā,
baddho na kurute disaṃ;
Atha kasmā abaddho tvaṃ,
balī pakkhi na gacchasi.
Kiṃ nu tyāyaṃ dijo hoti,
mutto baddhaṃ upāsasi;
Ohāya sakuṇā yanti,
kiṃ eko avahīyasi”.
“Rājā me so dijāmitta,
sakhā pāṇasamo ca me;
Neva naṃ vijahissāmi,
yāva kālassa pariyāyaṃ”.
“Kathaṃ panāyaṃ vihaṅgo,
nāddasa pāsamoḍḍitaṃ;
Padañhetaṃ mahantānaṃ,
boddhumarahanti āpadaṃ”.
“Yadā parābhavo hoti,
poso jīvitasaṅkhaye;
Atha jālañca pāsañca,
āsajjāpi na bujjhati.
Api tveva mahāpañña,
pāsā bahuvidhā tatā;
Guyhamāsajja bajjhanti,
athevaṃ jīvitakkhaye”.
“Api nāyaṃ tayā saddhiṃ,
saṃvāsassa sukhudrayo;
Api no anumaññāsi,
api no jīvitaṃ dade”.
“Na ceva me tvaṃ baddhosi,
napi icchāmi te vadhaṃ;
Kāmaṃ khippamito gantvā,
jīva tvaṃ anigho ciraṃ”.
“Nevāhametamicchāmi,
aññatretassa jīvitā;
Sace ekena tuṭṭhosi,
muñcetaṃ mañca bhakkhaya.
Ārohapariṇāhena,
tulyāsmā vayasā ubho;
Na te lābhena jīvatthi,
etena niminā tuvaṃ.
Tadiṅgha samapekkhassu,
hotu giddhi tavamhasu;
Maṃ pubbe bandha pāsena,
pacchā muñca dijādhipaṃ.
Tāvadeva ca te lābho,
katāssa yācanāya ca;
Mitti ca dhataraṭṭhehi,
yāvajīvāya te siyā”.
“Passantu no mahāsaṃghā,
tayā muttaṃ ito gataṃ;
Mittāmaccā ca bhaccā ca,
puttadārā ca bandhavā.
Na ca te tādisā mittā,
bahūnaṃ idha vijjati;
Yathā tvaṃ dhataraṭṭhassa,
pāṇasādhāraṇo sakhā.
So te sahāyaṃ muñcāmi,
hotu rājā tavānugo;
Kāmaṃ khippamito gantvā,
ñātimajjhe virocatha”.
“So patīto pamuttena,
bhattunā bhattugāravo;
Ajjhabhāsatha vakkaṅgo,
vācaṃ kaṇṇasukhaṃ bhaṇaṃ.
Evaṃ luddaka nandassu,
saha sabbehi ñātibhi;
Yathāhamajja nandāmi,
muttaṃ disvā dijādhipaṃ”.
“Ehi taṃ anusikkhāmi,
Yathā tvamapi lacchase;
Lābhaṃ tavāyaṃ dhataraṭṭho,
Pāpaṃ kiñci na dakkhati.
Khippamantepuraṃ netvā,
rañño dassehi no ubho;
Abaddhe pakatibhūte,
kāje ubhayato ṭhite.
Dhataraṭṭhā mahārāja,
haṃsādhipatino ime;
Ayañhi rājā haṃsānaṃ,
ayaṃ senāpatītaro.
Asaṃsayaṃ imaṃ disvā,
haṃsarājaṃ narādhipo;
Patīto sumano vitto,
bahuṃ dassati te dhanaṃ”.
Tassa taṃ vacanaṃ sutvā,
kammunā upapādayi;
Khippamantepuraṃ gantvā,
rañño haṃse adassayi;
Abaddhe pakatibhūte,
kāje ubhayato ṭhite.
“Dhataraṭṭhā mahārāja,
haṃsādhipatino ime;
Ayañhi rājā haṃsānaṃ,
ayaṃ senāpatītaro”.
“Kathaṃ panime vihaṅgā,
tava hatthattamāgatā;
Kathaṃ luddo mahantānaṃ,
issare idha ajjhagā”.
“Vihitā santime pāsā,
pallalesu janādhipa;
Yaṃ yadāyatanaṃ maññe,
dijānaṃ pāṇarodhanaṃ.
Tādisaṃ pāsamāsajja,
haṃsarājā abajjhatha;
Taṃ abaddho upāsīno,
mamāyaṃ ajjhabhāsatha.
Sudukkaraṃ anariyehi,
dahate bhāvamuttamaṃ;
Bhatturatthe parakkanto,
dhammayutto vihaṅgamo.
Attanāyaṃ cajitvāna,
jīvitaṃ jīvitāraho;
Anutthunanto āsīno,
bhattu yācittha jīvitaṃ.
Tassa taṃ vacanaṃ sutvā,
pasādamahamajjhagā;
Tato naṃ pāmuciṃ pāsā,
anuññāsiṃ sukhena ca.
So patīto pamuttena,
bhattunā bhattugāravo;
Ajjhabhāsatha vakkaṅgo,
vācaṃ kaṇṇasukhaṃ bhaṇaṃ.
‘Evaṃ luddaka nandassu,
saha sabbehi ñātibhi;
Yathāhamajja nandāmi,
muttaṃ disvā dijādhipaṃ.
Ehi taṃ anusikkhāmi,
yathā tvamapi lacchase;
Lābhaṃ tavāyaṃ dhataraṭṭho,
pāpaṃ kiñci na dakkhati.
Khippamantepuraṃ netvā,
rañño dassehi no ubho;
Abaddhe pakatibhūte,
kāje ubhayato ṭhite.
“Dhataraṭṭhā mahārāja,
haṃsādhipatino ime;
Ayañhi rājā haṃsānaṃ,
ayaṃ senāpatītaro”.
Asaṃsayaṃ imaṃ disvā,
haṃsarājaṃ narādhipo;
Patīto sumano vitto,
bahuṃ dassati te dhanaṃ’.
Evametassa vacanā,
ānītāme ubho mayā;
Ettheva hi ime āsuṃ,
ubho anumatā mayā.
Soyaṃ evaṃ gato pakkhī,
dijo paramadhammiko;
Mādisassa hi luddassa,
janayeyyātha maddavaṃ.
Upāyanañca te deva,
nāññaṃ passāmi edisaṃ;
Sabbasākuṇikāgāme,
taṃ passa manujādhipa”.
Disvā nisinnaṃ rājānaṃ,
pīṭhe sovaṇṇaye subhe;
Ajjhabhāsatha vakkaṅgo,
vācaṃ kaṇṇasukhaṃ bhaṇaṃ.
“Kaccinnu bhoto kusalaṃ,
kacci bhoto anāmayaṃ;
Kacci raṭṭhamidaṃ phītaṃ,
dhammena manusāsasi”.
“Kusalañceva me haṃsa,
Atho haṃsa anāmayaṃ;
Atho raṭṭhamidaṃ phītaṃ,
Dhammena manusāsahaṃ”.
“Kacci bhoto amaccesu,
doso koci na vijjati;
Kacci ca te tavatthesu,
nāvakaṅkhanti jīvitaṃ”.
“Athopi me amaccesu,
doso koci na vijjati;
Athopi te mamatthesu,
nāvakaṅkhanti jīvitaṃ”.
“Kacci te sādisī bhariyā,
assavā piyabhāṇinī;
Puttarūpayasūpetā,
tava chandavasānugā”.
“Atho me sādisī bhariyā,
assavā piyabhāṇinī;
Puttarūpayasūpetā,
mama chandavasānugā.
Bhavantaṃ kacci nu mahā-
sattuhatthattataṃ gato;
Dukkhamāpajji vipulaṃ,
tasmiṃ paṭhamamāpade.
Kacci yantāpatitvāna,
daṇḍena samapothayi;
Evametesaṃ jammānaṃ,
pātikaṃ bhavati tāvade”.
“Khemamāsi mahārāja,
evamāpadiyā sati;
Na cāyaṃ kiñci rasmāsu,
sattūva samapajjatha.
Paccagamittha nesādo,
pubbeva ajjhabhāsatha;
Tadāyaṃ sumukhoyeva,
paṇḍito paccabhāsatha.
Tassa taṃ vacanaṃ sutvā,
pasādamayamajjhagā;
Tato maṃ pāmucī pāsā,
anuññāsi sukhena ca.
Idañca sumukheneva,
etadatthāya cintitaṃ;
Bhoto sakāsegamanaṃ,
etassa dhanamicchatā”.
“Svāgatañcevidaṃ bhavataṃ,
patīto casmi dassanā;
Eso cāpi bahuṃ vittaṃ,
labhataṃ yāvadicchati”.
Santappayitvā nesādaṃ,
bhogehi manujādhipo;
Ajjhabhāsatha vakkaṅgaṃ,
vācaṃ kaṇṇasukhaṃ bhaṇaṃ.
“Yaṃ khalu dhammamādhīnaṃ,
vaso vattati kiñcanaṃ;
Sabbatthissariyaṃ tava,
taṃ pasāsa yadicchatha.
Dānatthaṃ upabhottuṃ vā,
yaṃ caññaṃ upakappati;
Etaṃ dadāmi vo vittaṃ,
issariyaṃ vissajāmi vo”.
“Yathā ca myāyaṃ sumukho,
ajjhabhāseyya paṇḍito;
Kāmasā buddhisampanno,
taṃ myāssa paramappiyaṃ”.
“Ahaṃ khalu mahārāja,
nāgarājārivantaraṃ;
Paṭivattuṃ na sakkomi,
na me so vinayo siyā.
Amhākañceva so seṭṭho,
tvañca uttamasattavo;
Bhūmipālo manussindo,
pūjā bahūhi hetuhi.
Tesaṃ ubhinnaṃ bhaṇataṃ,
vattamāne vinicchaye;
Nantaraṃ paṭivattabbaṃ,
pessena manujādhipa”.
“Dhammena kira nesādo,
paṇḍito aṇḍajo iti;
Na heva akatattassa,
nayo etādiso siyā.
Evaṃ aggapakatimā,
evaṃ uttamasattavo;
Yāvatatthi mayā diṭṭhā,
nāññaṃ passāmi edisaṃ.
Tuṭṭhosmi vo pakatiyā,
vākyena madhurena ca;
Eso cāpi mamacchando,
ciraṃ passeyya vo ubho”.
“Yaṃ kiccaṃ parame mitte,
katamasmāsu taṃ tayā;
Pattā nissaṃsayaṃ tyāmhā,
bhattirasmāsu yā tava.
Aduñca nūna sumahā,
ñātisaṅghassa mantaraṃ;
Adassanena asmākaṃ,
dukkhaṃ bahūsu pakkhisu.
Tesaṃ sokavighātāya,
Tayā anumatā mayaṃ;
Taṃ padakkhiṇato katvā,
Ñātiṃ passemurindama.
Addhāhaṃ vipulaṃ pītiṃ,
bhavataṃ vindāmi dassanā;
Eso cāpi mahā attho,
ñātivissāsanā siyā”.
Idaṃ vatvā dhataraṭṭho,
haṃsarājā narādhipaṃ;
Uttamaṃ javamanvāya,
ñātisaṅghaṃ upāgamuṃ.
Te aroge anuppatte,
disvāna parame dije;
Kekāti makaruṃ haṃsā,
puthusaddo ajāyatha.
Te patītā pamuttena,
bhattunā bhattugāravā;
Samantā parikiriṃsu,
aṇḍajā laddhapaccayā.
Evaṃ mittavataṃ atthā,
sabbe honti padakkhiṇā;
Haṃsā yathā dhataraṭṭhā,
ñātisaṅghaṃ upāgamunti.
Cūḷahaṃsajātakaṃ paṭhamaṃ.