Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, aṭṭhime puggalā mantiyamānā mantitaṃ atthaṃ byāpādenti. Katame aṭṭha? Rāgacarito dosacarito mohacarito mānacarito luddho alaso ekacintī bāloti. Ime aṭṭha puggalā mantitaṃ atthaṃ byāpādentī”ti.
Thero āha—
“tesaṃ ko doso”ti?
“Rāgacarito, bhante nāgasena, rāgavasena mantitaṃ atthaṃ byāpādeti, dosacarito dosavasena mantitaṃ atthaṃ byāpādeti, mohacarito mohavasena mantitaṃ atthaṃ byāpādeti, mānacarito mānavasena mantitaṃ atthaṃ byāpādeti, luddho lobhavasena mantitaṃ atthaṃ byāpādeti, alaso alasatāya mantitaṃ atthaṃ byāpādeti, ekacintī ekacintitāya mantitaṃ atthaṃ byāpādeti, bālo bālatāya mantitaṃ atthaṃ byāpādeti. Bhavatīha—
‘Ratto duṭṭho ca mūḷho ca,
mānī luddho tathālaso;
Ekacintī ca bālo ca,
ete atthavināsakā’”ti.
Aṭṭha mantavināsakapuggalā.