2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Kesūdha araṇā loke,
kesaṃ vusitaṃ na nassati;
Kedha icchaṃ parijānanti,
kesaṃ bhojissiyaṃ sadā.
Kiṃsu mātā pitā bhātā,
vandanti naṃ patiṭṭhitaṃ;
Kiṃsu idha jātihīnaṃ,
abhivādenti khattiyā”ti.
“Samaṇīdha araṇā loke,
Samaṇānaṃ vusitaṃ na nassati;
Samaṇā icchaṃ parijānanti,
Samaṇānaṃ bhojissiyaṃ sadā.
Samaṇaṃ mātā pitā bhātā,
vandanti naṃ patiṭṭhitaṃ;
Samaṇīdha jātihīnaṃ,
abhivādenti khattiyā”ti.
Chetvāvaggo aṭṭhamo.
Tassuddānaṃ
Chetvā rathañca cittañca,
vuṭṭhi bhītā najīrati;
Issaraṃ kāmaṃ pātheyyaṃ,
pajjoto araṇena cāti.
Devatāsaṃyuttaṃ samattaṃ.