Comments
Loading Comment Form...
Loading Comment Form...
“Sace hi tyāhaṃ dhanahetu gāhito,
Mā maṃ vadhī jīvagāhaṃ gahetvā;
Rañño ca maṃ samma upantikaṃ nehi,
Maññe dhanaṃ lacchasinapparūpaṃ”.
“Na me ayaṃ tuyha vadhāya ajja,
Samāhito cāpadhure khurappo;
Pāsañca tyāhaṃ adhipātayissaṃ,
Yathāsukhaṃ gacchatu morarājā”.
“Yaṃ satta vassāni mamānubandhi,
Rattindivaṃ khuppipāsaṃ sahanto;
Atha kissa maṃ pāsavasūpanītaṃ,
Pamuttave icchasi bandhanasmā.
Pāṇātipātā virato nusajja,
Abhayaṃ nu te sabbabhūtesu dinnaṃ;
Yaṃ maṃ tuvaṃ pāsavasūpanītaṃ,
Pamuttave icchasi bandhanasmā”.
“Pāṇātipātā viratassa brūhi,
Abhayañca yo sabbabhūtesu deti;
Pucchāmi taṃ morarājetamatthaṃ,
Ito cuto kiṃ labhate sukhaṃ so”.
“Pāṇātipātā viratassa brūmi,
Abhayañca yo sabbabhūtesu deti;
Diṭṭheva dhamme labhate pasaṃsaṃ,
Saggañca so yāti sarīrabhedā”.
“Na santi devā iti āhu eke,
Idheva jīvo vibhavaṃ upeti;
Tathā phalaṃ sukatadukkaṭānaṃ,
Dattupaññattañca vadanti dānaṃ;
Tesaṃ vaco arahataṃ saddahāno,
Tasmā ahaṃ sakuṇe bādhayāmi”.
“Cando ca suriyo ca ubho sudassanā,
Gacchanti obhāsayamantalikkhe;
Imassa lokassa parassa vā te,
Kathaṃ nu te āhu manussaloke”.
“Cando ca suriyo ca ubho sudassanā,
Gacchanti obhāsayamantalikkhe;
Parassa lokassa na te imassa,
Devāti te āhu manussaloke”.
“Ettheva te nīhatā hīnavādā,
Ahetukā ye na vadanti kammaṃ;
Tathā phalaṃ sukatadukkaṭānaṃ,
Dattupaññattaṃ ye ca vadanti dānaṃ”.
“Addhā hi saccaṃ vacanaṃ tavedaṃ,
Kathañhi dānaṃ aphalaṃ bhaveyya;
Tathā phalaṃ sukatadukkaṭānaṃ,
Dattupaññattañca kathaṃ bhaveyya.
Kathaṃkaro kintikaro kimācaraṃ,
Kiṃ sevamāno kena tapoguṇena;
Akkhāhi me morarājetamatthaṃ,
Yathā ahaṃ no nirayaṃ pateyyaṃ”.
“Ye keci atthi samaṇā pathabyā,
Kāsāyavatthā anagāriyā te;
Pātova piṇḍāya caranti kāle,
Vikālacariyā viratā hi santo.
Te tattha kālenupasaṅkamitvā,
Pucchāhi yaṃ te manaso piyaṃ siyā;
Te te pavakkhanti yathāpajānaṃ,
Imassa lokassa parassa catthaṃ”.
“Tacaṃva jiṇṇaṃ urago purāṇaṃ,
Paṇḍūpalāsaṃ harito dumova;
Esappahīno mama luddabhāvo,
Jahāmahaṃ luddakabhāvamajja.
Ye cāpi me sakuṇā atthi baddhā,
Satāninekāni nivesanasmiṃ;
Tesampahaṃ jīvitamajja dammi,
Mokkhañca te pattā sakaṃ niketaṃ”.
“Luddo carī pāsahattho araññe,
Bādhetu morādhipatiṃ yasassiṃ;
Bandhitvā morādhipatiṃ yasassiṃ,
Dukkhā sa pamucci yathāhaṃ pamutto”ti.
Mahāmorajātakaṃ aṭṭhamaṃ.