Comments
Loading Comment Form...
Loading Comment Form...
Bhikkhu atthatakathino katacīvaraṃ ādāya pakkamati—
“na paccessan”ti. Tassa bhikkhuno pakkamanantiko kathinuddhāro.
Bhikkhu atthatakathino cīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti—
“idhevimaṃ cīvaraṃ kāressaṃ, na paccessan”ti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kathinuddhāro.
Bhikkhu atthatakathino cīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti—
“nevimaṃ cīvaraṃ kāressaṃ, na paccessan”ti. Tassa bhikkhuno sanniṭṭhānantiko kathinuddhāro.
Bhikkhu atthatakathino cīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti—
“idhevimaṃ cīvaraṃ kāressaṃ, na paccessan”ti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kathinuddhāro.
Bhikkhu atthatakathino cīvaraṃ ādāya pakkamati—
“paccessan”ti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro suṇāti “ubbhataṃ kira tasmiṃ āvāse kathinan”ti. Tassa bhikkhuno savanantiko kathinuddhāro.
Bhikkhu atthatakathino cīvaraṃ ādāya pakkamati—
“paccessan”ti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro—
“paccessaṃ paccessan”ti— bahiddhā kathinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko kathinuddhāro.
Bhikkhu atthatakathino cīvaraṃ ādāya pakkamati—
“paccessan”ti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro—
“paccessaṃ paccessan”ti— sambhuṇāti kathinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kathinuddhāro.
Ādāyasattakaṃ niṭṭhitaṃ.