Comments
Loading Comment Form...
Loading Comment Form...
“Atthadassissa munino,
lokajeṭṭhassa tādino;
Iṭṭhakāhi cinitvāna,
caṅkamaṃ kārayiṃ ahaṃ.
Uccato pañcaratanaṃ,
caṅkamaṃ sādhumāpitaṃ;
Āyāmato hatthasataṃ,
bhāvanīyyaṃ manoramaṃ.
Paṭiggahesi bhagavā,
atthadassī naruttamo;
Hatthena pulinaṃ gayha,
imā gāthā abhāsatha.
‘Iminā pulinadānena,
caṅkamaṃ sukatena ca;
Sattaratanasampannaṃ,
pulinaṃ anubhossati.
Tīṇi kappāni devesu,
devarajjaṃ karissati;
Anubhossati sampattiṃ,
accharāhi purakkhato.
Manussalokamāgantvā,
rājā raṭṭhe bhavissati;
Tikkhattuṃ cakkavattī ca,
mahiyā so bhavissati’.
Aṭṭhārase kappasate,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
caṅkamassa idaṃ phalaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā caṅkamanadāyako thero imā gāthāyo abhāsitthāti.
Caṅkamanadāyakattherassāpadānaṃ aṭṭhamaṃ.