Comments
Loading Comment Form...
Loading Comment Form...
Kathaṃ dvīhi balehi samannāgatattā tayo ca saṅkhārānaṃ paṭippassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasibhāvatā paññā nirodhasamāpattiyā ñāṇaṃ?
Dvīhi balehīti dve balāni— samathabalaṃ, vipassanābalaṃ. Katamaṃ samathabalaṃ? Nekkhammavasena cittassekaggatā avikkhepo samathabalaṃ. Abyāpādavasena cittassekaggatā avikkhepo samathabalaṃ. Ālokasaññāvasena cittassekaggatā avikkhepo samathabalaṃ. Avikkhepavasena cittassekaggatā avikkhepo samathabalaṃ…pe… paṭinissaggānupassī assāsavasena cittassekaggatā avikkhepo samathabalaṃ. Paṭinissaggānupassī passāsavasena cittassekaggatā avikkhepo samathabalaṃ.
Samathabalanti kenaṭṭhena samathabalaṃ? Paṭhamena jhānena nīvaraṇe na kampatīti— samathabalaṃ. Dutiyena jhānena vitakkavicāre na kampatīti— samathabalaṃ. Tatiyena jhānena pītiyā na kampatīti— samathabalaṃ. Catutthena jhānena sukhadukkhe na kampatīti— samathabalaṃ. Ākāsānañcāyatanasamāpattiyā rūpasaññāya paṭighasaññāya nānattasaññāya na kampatīti— samathabalaṃ. Viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññāya na kampatīti— samathabalaṃ. Ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññāya na kampatīti— samathabalaṃ. Nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya na kampatīti— samathabalaṃ. Uddhacce ca uddhaccasahagatakilese ca khandhe ca na kampati na calati na vedhatīti— samathabalaṃ. Idaṃ samathabalaṃ.
Katamaṃ vipassanābalaṃ? Aniccānupassanā vipassanābalaṃ. Dukkhānupassanā vipassanābalaṃ. Anattānupassanā vipassanābalaṃ. Nibbidānupassanā vipassanābalaṃ. Virāgānupassanā vipassanābalaṃ. Nirodhānupassanā vipassanābalaṃ. Paṭinissaggānupassanā vipassanābalaṃ. Rūpe aniccānupassanā vipassanābalaṃ…pe… rūpe paṭinissaggānupassanā vipassanābalaṃ. Vedanāya…pe… saññāya… saṅkhāresu… viññāṇe… cakkhusmiṃ…pe… jarāmaraṇe aniccānupassanā vipassanābalaṃ…pe… jarāmaraṇe paṭinissaggānupassanā vipassanābalaṃ.
Vipassanābalanti kenaṭṭhena vipassanābalaṃ? Aniccānupassanāya niccasaññāya na kampatīti— vipassanābalaṃ. Dukkhānupassanāya sukhasaññāya na kampatīti— vipassanābalaṃ. Anattānupassanāya attasaññāya na kampatīti— vipassanābalaṃ. Nibbidānupassanāya nandiyā na kampatīti— vipassanābalaṃ. Virāgānupassanāya rāge na kampatīti— vipassanābalaṃ. Nirodhānupassanāya samudaye na kampatīti— vipassanābalaṃ. Paṭinissaggānupassanāya ādāne na kampatīti— vipassanābalaṃ. Avijjāya ca avijjā sahagatakilese ca khandhe ca na kampati na calati na vedhatīti— vipassanābalaṃ. Idaṃ vipassanābalaṃ.
Tayo ca saṅkhārānaṃ paṭippassaddhiyāti katamesaṃ tiṇṇannaṃ saṅkhārānaṃ paṭippassaddhiyā? Dutiyaṃ jhānaṃ samāpannassa vitakkavicārā vacīsaṅkhārā paṭippassaddhā honti. Catutthaṃ jhānaṃ samāpannassa assāsapassāsā kāyasaṅkhārā paṭippassaddhā honti. Saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca cittasaṅkhārā paṭippassaddhā honti. Imesaṃ tiṇṇannaṃ saṅkhārānaṃ paṭippassaddhiyā.
Soḷasahi ñāṇacariyāhīti katamāhi soḷasahi ñāṇacariyāhi? Aniccānupassanā ñāṇacariyā, dukkhānupassanā ñāṇacariyā, anattānupassanā ñāṇacariyā, nibbidānupassanā ñāṇacariyā, virāgānupassanā ñāṇacariyā, nirodhānupassanā ñāṇacariyā, paṭinissaggānupassanā ñāṇacariyā, vivaṭṭanānupassanā ñāṇacariyā, sotāpattimaggo ñāṇacariyā, sotāpattiphalasamāpatti ñāṇacariyā, sakadāgāmimaggo ñāṇacariyā, sakadāgāmiphalasamāpatti ñāṇacariyā, anāgāmimaggo ñāṇacariyā, anāgāmiphalasamāpatti ñāṇacariyā, arahattamaggo ñāṇacariyā, arahattaphalasamāpatti ñāṇacariyā— imāhi soḷasahi ñāṇacariyāhi.
Navahi samādhicariyāhīti katamāhi navahi samādhicariyāhi? Paṭhamaṃ jhānaṃ samādhicariyā, dutiyaṃ jhānaṃ samādhicariyā, tatiyaṃ jhānaṃ samādhicariyā, catutthaṃ jhānaṃ samādhicariyā, ākāsānañcāyatanasamāpatti…pe… viññāṇañcāyatanasamāpatti… ākiñcaññāyatanasamāpatti… nevasaññānāsaññāyatanasamāpatti samādhicariyā. Paṭhamaṃ jhānaṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca…pe… nevasaññānāsaññāyatanasamāpattiṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca— imāhi navahi samādhicariyāhi.
Vasīti pañca vasiyo. Āvajjanavasī, samāpajjanavasī, adhiṭṭhānavasī, vuṭṭhānavasī, paccavekkhaṇāvasī. Paṭhamaṃ jhānaṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ āvajjati; āvajjanāya dandhāyitattaṃ natthīti— āvajjanavasī. Paṭhamaṃ jhānaṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjati; samāpajjanāya dandhāyitattaṃ natthīti— samāpajjanavasī. Paṭhamaṃ jhānaṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ adhiṭṭhāti; adhiṭṭhāne dandhāyitattaṃ natthīti— adhiṭṭhānavasī. Paṭhamaṃ jhānaṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ vuṭṭhāti; vuṭṭhāne dandhāyitattaṃ natthīti— vuṭṭhānavasī. Paṭhamaṃ jhānaṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ paccavekkhati; paccavekkhaṇāya dandhāyitattaṃ natthīti— paccavekkhaṇāvasī.
Dutiyaṃ jhānaṃ…pe… nevasaññānāsaññāyatanasamāpattiṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ āvajjati; āvajjanāya dandhāyitattaṃ natthīti— āvajjanavasī. Nevasaññānāsaññāyatanasamāpattiṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjati…pe… adhiṭṭhāti… vuṭṭhāti… paccavekkhati; paccavekkhaṇāya dandhāyitattaṃ natthīti— paccavekkhaṇāvasī. Imā pañca vasiyo. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati—
“dvīhi balehi samannāgatattā tayo ca saṅkhārānaṃ paṭippassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasībhāvatā paññā nirodhasamāpattiyā ñāṇaṃ”.
Nirodhasamāpattiñāṇaniddeso catuttiṃsatimo.