Comments
Loading Comment Form...
Loading Comment Form...
“Ete haṃsā pakkamanti,
vakkaṅgā bhayameritā;
Harittaca hemavaṇṇa,
kāmaṃ sumukha pakkama.
Ohāya maṃ ñātigaṇā,
ekaṃ pāsavasaṃ gataṃ;
Anapekkhamānā gacchanti,
kiṃ eko avahīyasi.
Pateva patataṃ seṭṭha,
natthi baddhe sahāyatā;
Mā anīghāya hāpesi,
kāmaṃ sumukha pakkama”.
“Nāhaṃ dukkhaparetopi,
dhataraṭṭha tuvaṃ jahe;
Jīvitaṃ maraṇaṃ vā me,
tayā saddhiṃ bhavissati.
Nāhaṃ dukkhaparetopi,
dhataraṭṭha tuvaṃ jahe;
Na maṃ anariyasaṃyutte,
kamme yojetumarahasi.
Sakumāro sakhā tyasmi,
sacitte casmi te ṭhito;
Ñāto senāpati tyāhaṃ,
haṃsānaṃ pavaruttama.
Kathaṃ ahaṃ vikatthissaṃ,
ñātimajjhe ito gato;
Taṃ hitvā patataṃ seṭṭha,
kiṃ te vakkhāmito gato;
Idha pāṇaṃ cajissāmi,
nānariyaṃ kattumussahe”.
“Eso hi dhammo sumukha,
yaṃ tvaṃ ariyapathe ṭhito;
Yo bhattāraṃ sakhāraṃ maṃ,
na pariccattumussahe.
Tañhi me pekkhamānassa,
bhayaṃ na tveva jāyati;
Adhigacchasi tvaṃ mayhaṃ,
evaṃ bhūtassa jīvitaṃ”.
Iccevaṃ mantayantānaṃ,
Ariyānaṃ ariyavuttinaṃ;
Daṇḍamādāya nesādo,
Āpatī turito bhusaṃ.
Tamāpatantaṃ disvāna,
Sumukho atibrūhayi;
Aṭṭhāsi purato rañño,
Haṃso vissāsayaṃ byathaṃ.
“Mā bhāyi patataṃ seṭṭha,
na hi bhāyanti tādisā;
Ahaṃ yogaṃ payuñjissaṃ,
yuttaṃ dhammūpasaṃhitaṃ;
Tena pariyāpadānena,
khippaṃ pāsā pamokkhasi”.
Tassa taṃ vacanaṃ sutvā,
sumukhassa subhāsitaṃ;
Pahaṭṭhalomo nesādo,
añjalissa paṇāmayi.
“Na me sutaṃ vā diṭṭhaṃ vā,
bhāsanto mānusiṃ dijo;
Ariyaṃ bruvāno vakkaṅgo,
cajanto mānusiṃ giraṃ.
Kiṃ nu tāyaṃ dijo hoti,
mutto baddhaṃ upāsasi;
Ohāya sakuṇā yanti,
kiṃ eko avahīyasi”.
“Rājā me so dijāmitta,
senāpaccassa kārayiṃ;
Tamāpade pariccattuṃ,
nussahe vihagādhipaṃ.
Mahāgaṇāya bhattā me,
mā eko byasanaṃ agā;
Tathā taṃ samma nesāda,
bhattāyaṃ abhito rame”.
“Ariyavattasi vakkaṅga,
yo piṇḍamapacāyasi;
Cajāmi te taṃ bhattāraṃ,
gacchathūbho yathāsukhaṃ”.
“Sace attappayogena,
ohito haṃsapakkhinaṃ;
Paṭigaṇhāma te samma,
etaṃ abhayadakkhiṇaṃ.
No ce attappayogena,
ohito haṃsapakkhinaṃ;
Anissaro muñcamamhe,
theyyaṃ kayirāsi luddaka”.
“Yassa tvaṃ bhatako rañño,
kāmaṃ tasseva pāpaya;
Tattha saṃyamano rājā,
yathābhiññaṃ karissati”.
Iccevaṃ vutto nesādo,
hemavaṇṇe harittace;
Ubho hatthehi saṅgayha,
pañjare ajjhavodahi.
Te pañjaragate pakkhī,
ubho bhassaravaṇṇine;
Sumukhaṃ dhataraṭṭhañca,
luddo ādāya pakkami.
Harīyamāno dhataraṭṭho,
sumukhaṃ etadabravi;
“Bāḷhaṃ bhāyāmi sumukha,
sāmāya lakkhaṇūruyā;
Asmākaṃ vadhamaññāya,
athattānaṃ vadhissati.
Pākahaṃsā ca sumukha,
suhemā hemasuttacā;
Koñcī samuddatīreva,
kapaṇā nūna rucchati”.
“Evaṃ mahanto lokassa,
appameyyo mahāgaṇī;
Ekitthimanusoceyya,
nayidaṃ paññavatāmiva.
Vātova gandhamādeti,
ubhayaṃ chekapāpakaṃ;
Bālo āmakapakkaṃva,
lolo andhova āmisaṃ.
Avinicchayaññu atthesu,
mandova paṭibhāsi maṃ;
Kiccākiccaṃ na jānāsi,
sampatto kālapariyāyaṃ.
Aḍḍhummatto udīresi,
yo seyyā maññasitthiyo;
Bahusādhāraṇā hetā,
soṇḍānaṃva surāgharaṃ.
Māyā cesā marīcī ca,
soko rogo cupaddavo;
Kharā ca bandhanā cetā,
maccupāsā guhāsayā;
Tāsu yo vissase poso,
so naresu narādhamo”.
“Yaṃ vuddhehi upaññātaṃ,
ko taṃ ninditumarahati;
Mahābhūtitthiyo nāma,
lokasmiṃ udapajjisuṃ.
Khiḍḍā paṇihitā tyāsu,
rati tyāsu patiṭṭhitā;
Bījāni tyāsu rūhanti,
yadidaṃ sattā pajāyare;
Tāsu ko nibbide poso,
pāṇamāsajja pāṇibhi.
Tvameva nañño sumukha,
thīnaṃ atthesu yuñjasi;
Tassa tyajja bhaye jāte,
bhītena jāyate mati.
Sabbo hi saṃsayaṃ patto,
bhayaṃ bhīru titikkhati;
Paṇḍitā ca mahantāno,
atthe yuñjanti duyyuje.
Etadatthāya rājāno,
sūramicchanti mantinaṃ;
Paṭibāhati yaṃ sūro,
āpadaṃ attapariyāyaṃ.
Mā no ajja vikantiṃsu,
rañño sūdā mahānase;
Tathā hi vaṇṇo pattānaṃ,
phalaṃ veḷuṃva taṃ vadhi.
Muttopi na icchi uḍḍetuṃ,
Sayaṃ bandhaṃ upāgami;
Sopajja saṃsayaṃ patto,
Atthaṃ gaṇhāhi mā mukhaṃ.
So taṃ yogaṃ payuñjassu,
yuttaṃ dhammūpasaṃhitaṃ;
Tava pariyāpadānena,
mama pāṇesanaṃ cara”.
“Mā bhāyi patataṃ seṭṭha,
na hi bhāyanti tādisā;
Ahaṃ yogaṃ payuñjissaṃ,
yuttaṃ dhammūpasaṃhitaṃ;
Mama pariyāpadānena,
khippaṃ pāsā pamokkhasi”.
So luddo haṃsakājena,
rājadvāraṃ upāgami;
“Paṭivedetha maṃ rañño,
dhataraṭṭhāyamāgato”.
Te disvā puññasaṅkāse,
ubho lakkhaṇasammate;
Khalu saṃyamano rājā,
amacce ajjhabhāsatha.
“Detha luddassa vatthāni,
annaṃ pānañca bhojanaṃ;
Kāmaṅkaro hiraññassa,
yāvanto esa icchati”.
Disvā luddaṃ pasannattaṃ,
Kāsirājā tadabravi;
“Yadyāyaṃ samma khemaka,
Puṇṇā haṃsehi tiṭṭhati.
Kathaṃ rucimajjhagataṃ,
pāsahattho upāgami;
Okiṇṇaṃ ñātisaṅghehi,
nimmajjhimaṃ kathaṃ gahi”.
“Ajja me sattamā ratti,
adanāni upāsato;
Padametassa anvesaṃ,
appamatto ghaṭassito.
Athassa padamaddakkhiṃ,
carato adanesanaṃ;
Tatthāhaṃ odahiṃ pāsaṃ,
evaṃ taṃ dijamaggahiṃ”.
“Ludda dve ime sakuṇā,
atha ekoti bhāsasi;
Cittaṃ nu te vipariyattaṃ,
adu kiṃ nu jigīsasi”.
“Yassa lohitakā tālā,
tapanīyanibhā subhā;
Uraṃ saṃhacca tiṭṭhanti,
so me bandhaṃ upāgami.
Athāyaṃ bhassaro pakkhī,
abaddho baddhamāturaṃ;
Ariyaṃ bruvāno aṭṭhāsi,
cajanto mānusiṃ giraṃ”.
“Atha kiṃ dāni sumukha,
Hanuṃ saṃhacca tiṭṭhasi;
Adu me parisaṃ patto,
Bhayā bhīto na bhāsasi”.
“Nāhaṃ kāsipati bhīto,
ogayha parisaṃ tava;
Nāhaṃ bhayā na bhāsissaṃ,
vākyaṃ atthamhi tādise”.
“Na te abhisaraṃ passe,
na rathe napi pattike;
Nāssa cammaṃ va kīṭaṃ vā,
vammite ca dhanuggahe.
Na hiraññaṃ suvaṇṇaṃ vā,
nagaraṃ vā sumāpitaṃ;
Okiṇṇaparikhaṃ duggaṃ,
daḷhamaṭṭālakoṭṭhakaṃ;
Yattha paviṭṭho sumukha,
bhāyitabbaṃ na bhāyasi”.
“Na me abhisarenattho,
nagarena dhanena vā;
Apathena pathaṃ yāma,
antalikkhecarā mayaṃ.
Sutā ca paṇḍitā tyamhā,
nipuṇā atthacintakā;
Bhāsematthavatiṃ vācaṃ,
sacce cassa patiṭṭhito.
Kiñca tuyhaṃ asaccassa,
anariyassa karissati;
Musāvādissa luddassa,
bhaṇitampi subhāsitaṃ.
Taṃ brāhmaṇānaṃ vacanā,
imaṃ khemamakārayi;
Abhayañca tayā ghuṭṭhaṃ,
imāyo dasadhā disā.
Ogayha te pokkharaṇiṃ,
vippasannodakaṃ suciṃ;
Pahūtaṃ cādanaṃ tattha,
ahiṃsā cettha pakkhinaṃ.
Idaṃ sutvāna nigghosaṃ,
āgatamha tavantike;
Te te bandhasma pāsena,
etaṃ te bhāsitaṃ musā.
Musāvādaṃ purakkhatvā,
icchālobhañca pāpakaṃ;
Ubho sandhimatikkamma,
asātaṃ upapajjati”.
“Nāparajjhāma sumukha,
napi lobhāva maggahiṃ;
Sutā ca paṇḍitātyattha-
nipuṇā atthacintakā.
Appevatthavatiṃ vācaṃ,
byāhareyyuṃ idhāgatā;
Tathā taṃ samma nesādo,
vutto sumukha maggahi”.
“Neva bhītā kāsipati,
upanītasmi jīvite;
Bhāsematthavatiṃ vācaṃ,
sampattā kālapariyāyaṃ.
Yo migena migaṃ hanti,
pakkhiṃ vā pana pakkhinā;
Sutena vā sutaṃ kiṇyā,
kiṃ anariyataraṃ tato.
Yo cāriyarudaṃ bhāse,
anariyadhammavassito;
Ubho so dhaṃsate lokā,
idha ceva parattha ca.
Na majjetha yasaṃ patto,
na byādhe pattasaṃsayaṃ;
Vāyametheva kiccesu,
saṃvare vivarāni ca.
Ye vuddhā abbhatikkantā,
sampattā kālapariyāyaṃ;
Idha dhammaṃ caritvāna,
evaṃte tidivaṃ gatā.
Idaṃ sutvā kāsipati,
dhammamattani pālaya;
Dhataraṭṭhañca muñcāhi,
haṃsānaṃ pavaruttamaṃ”.
“Āharantudakaṃ pajjaṃ,
āsanañca mahārahaṃ;
Pañjarato pamokkhāmi,
dhataraṭṭhaṃ yasassinaṃ.
Tañca senāpatiṃ dhīraṃ,
nipuṇaṃ atthacintakaṃ;
Yo sukhe sukhito rañño,
dukkhite hoti dukkhito.
Ediso kho arahati,
piṇḍamasnātu bhattuno;
Yathāyaṃ sumukho rañño,
pāṇasādhāraṇo sakhā”.
Pīṭhañca sabbasovaṇṇaṃ,
Aṭṭhapādaṃ manoramaṃ;
Maṭṭhaṃ kāsikamatthannaṃ,
Dhataraṭṭho upāvisi.
Kocchañca sabbasovaṇṇaṃ,
veyyagghaparisibbitaṃ;
Sumukho ajjhupāvekkhi,
dhataraṭṭhassanantarā.
Tesaṃ kañcanapattehi,
puthū ādāya kāsiyo;
Haṃsānaṃ abhihāresuṃ,
aggarañño pavāsitaṃ.
Disvā abhihaṭaṃ aggaṃ,
kāsirājena pesitaṃ;
Kusalo khattadhammānaṃ,
tato pucchi anantarā.
“Kaccinnu bhoto kusalaṃ,
kacci bhoto anāmayaṃ;
Kacci raṭṭhamidaṃ phītaṃ,
dhammena manusāsasi”.
“Kusalañceva me haṃsa,
atho haṃsa anāmayaṃ;
Atho raṭṭhamidaṃ phītaṃ,
dhammenaṃ manusāsahaṃ”.
“Kacci bhoto amaccesu,
doso koci na vijjati;
Kacci ca te tavatthesu,
nāvakaṅkhanti jīvitaṃ”.
“Athopi me amaccesu,
doso koci na vijjati;
Athopi te mamatthesu,
nāvakaṅkhanti jīvitaṃ”.
“Kacci te sādisī bhariyā,
assavā piyabhāṇinī;
Puttarūpayasūpetā,
tava chandavasānugā”.
“Atho me sādisī bhariyā,
assavā piyabhāṇinī;
Puttarūpayasūpetā,
mama chandavasānugā”.
“Kacci raṭṭhaṃ anuppīḷaṃ,
akutociupaddavaṃ;
Asāhasena dhammena,
samena manusāsasi”.
“Atho raṭṭhaṃ anuppīḷaṃ,
akutociupaddavaṃ;
Asāhasena dhammena,
samena manusāsahaṃ”.
“Kacci santo apacitā,
Asanto parivajjitā;
No ce dhammaṃ niraṃkatvā,
Adhammamanuvattasi”.
“Santo ca me apacitā,
asanto parivajjitā;
Dhammamevānuvattāmi,
adhammo me niraṅkato”.
“Kacci nānāgataṃ dīghaṃ,
samavekkhasi khattiya;
Kacci matto madanīye,
paralokaṃ na santasi”.
“Nāhaṃ anāgataṃ dīghaṃ,
samavekkhāmi pakkhima;
Ṭhito dasasu dhammesu,
paralokaṃ na santase.
Dānaṃ sīlaṃ pariccāgaṃ,
ajjavaṃ maddavaṃ tapaṃ;
Akkodhaṃ avihiṃsañca,
khantiñca avirodhanaṃ.
Iccete kusale dhamme,
ṭhite passāmi attani;
Tato me jāyate pīti,
somanassañcanappakaṃ.
Sumukho ca acintetvā,
visajji pharusaṃ giraṃ;
Bhāvadosamanaññāya,
asmākāyaṃ vihaṅgamo.
So kuddho pharusaṃ vācaṃ,
nicchāresi ayoniso;
Yānasmesu na vijjanti,
nayidaṃ paññavatāmiva”.
“Atthi me taṃ atisāraṃ,
vegena manujādhipa;
Dhataraṭṭhe ca baddhasmiṃ,
dukkhaṃ me vipulaṃ ahu.
Tvaṃ no pitāva puttānaṃ,
bhūtānaṃ dharaṇīriva;
Asmākaṃ adhipannānaṃ,
khamassu rājakuñjara”.
“Etaṃ te anumodāma,
yaṃ bhāvaṃ na nigūhasi;
Khilaṃ pabhindasi pakkhi,
ujukosi vihaṅgama.
Yaṃ kiñci ratanaṃ atthi,
kāsirājanivesane;
Rajataṃ jātarūpañca,
muttā veḷuriyā bahū.
Maṇayo saṅkhamuttā ca,
vatthakaṃ haricandanaṃ;
Ajinaṃ dantabhaṇḍañca,
lohaṃ kāḷāyasaṃ bahuṃ;
Etaṃ dadāmi vo vittaṃ,
issaraṃ vissajāmi vo”.
“Addhā apacitā tyamhā,
sakkatā ca rathesabha;
Dhammesu vattamānānaṃ,
tvaṃ no ācariyo bhava.
Ācariya samanuññātā,
Tayā anumatā mayaṃ;
Taṃ padakkhiṇato katvā,
Ñātiṃ passemurindama”.
Sabbarattiṃ cintayitvā,
mantayitvā yathātathaṃ;
Kāsirājā anuññāsi,
haṃsānaṃ pavaruttamaṃ.
Tato ratyā vivasāne,
sūriyuggamanaṃ pati;
Pekkhato kāsirājassa,
bhavanā te vigāhisuṃ.
Te aroge anuppatte,
disvāna parame dije;
Kekāti makaruṃ haṃsā,
puthusaddo ajāyatha.
Te patītā pamuttena,
bhattunā bhattugāravā;
Samantā parikiriṃsu,
aṇḍajā laddhapaccayā.
Evaṃ mittavataṃ atthā,
sabbe honti padakkhiṇā;
Haṃsā yathā dhataraṭṭhā,
ñātisaṅghaṃ upāgamunti.
Mahāhaṃsajātakaṃ dutiyaṃ.