Comments
Loading Comment Form...
Loading Comment Form...
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū jānaṃ sappāṇakaṃ udakaṃ paribhuñjanti.
Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma chabbaggiyā bhikkhū jānaṃ sappāṇakaṃ udakaṃ paribhuñjissantī”ti…pe… “saccaṃ kira tumhe, bhikkhave, jānaṃ sappāṇakaṃ udakaṃ paribhuñjathā”ti?
“Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, jānaṃ sappāṇakaṃ udakaṃ paribhuñjissatha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
**“Yo pana bhikkhu jānaṃ sappāṇakaṃ udakaṃ paribhuñjeyya, pācittiyan”**ti. (62:111)
Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Jānāti nāma sāmaṃ vā jānāti, aññe vā tassa ārocenti. “Sappāṇakan”ti jānanto, “paribhogena marissantī”ti jānanto paribhuñjati, āpatti pācittiyassa.
Sappāṇake sappāṇakasaññī paribhuñjati, āpatti pācittiyassa. Sappāṇake vematiko paribhuñjati, āpatti dukkaṭassa. Sappāṇake appāṇakasaññī paribhuñjati, anāpatti. Appāṇake sappāṇakasaññī, āpatti dukkaṭassa. Appāṇake vematiko, āpatti dukkaṭassa. Appāṇake appāṇakasaññī, anāpatti.
Anāpatti—
“sappāṇakan”ti ajānanto, “appāṇakan”ti jānanto, “paribhogena na marissantī”ti jānanto paribhuñjati, ummattakassa, ādikammikassāti.
Sappāṇakasikkhāpadaṃ niṭṭhitaṃ dutiyaṃ.