Comments
Loading Comment Form...
Loading Comment Form...
Vāṇijā samitiṃ katvā,
nānāraṭṭhato āgatā;
Dhanāharā pakkamiṃsu,
ekaṃ katvāna gāmaṇiṃ.
Te taṃ kantāramāgamma,
appabhakkhaṃ anodakaṃ;
Mahānigrodhamaddakkhuṃ,
sītacchāyaṃ manoramaṃ.
Te ca tattha nisīditvā,
tassa rukkhassa chāyayā;
Vāṇijā samacintesuṃ,
bālā mohena pārutā.
Allāyate ayaṃ rukkho,
api vārīva sandati;
Iṅghassa purimaṃ sākhaṃ,
mayaṃ chindāma vāṇijā.
Sā ca chinnāva pagghari,
acchaṃ vāriṃ anāvilaṃ;
Te tattha nhatvā pivitvā,
yāvaticchiṃsu vāṇijā.
Dutiyaṃ samacintesuṃ,
bālā mohena pārutā;
Iṅghassa dakkhiṇaṃ sākhaṃ,
mayaṃ chindāma vāṇijā.
Sā ca chinnāva pagghari,
sālimaṃsodanaṃ bahuṃ;
Appodavaṇṇe kummāse,
siṅgiṃ vidalasūpiyo.
Te tattha bhutvā khāditvā,
yāvaticchiṃsu vāṇijā;
Tatiyaṃ samacintesuṃ,
bālā mohena pārutā;
Iṅghassa pacchimaṃ sākhaṃ,
mayaṃ chindāma vāṇijā.
Sā ca chinnāva pagghari,
nāriyo samalaṅkatā;
Vicitravatthābharaṇā,
āmuttamaṇikuṇḍalā.
Api su vāṇijā ekā,
nāriyo paṇṇavīsati;
Samantā parivāriṃsu,
tassa rukkhassa chāyayā.
Te tāhi paricāretvā,
yāvaticchiṃsu vāṇijā;
Catutthaṃ samacintesuṃ,
bālā mohena pārutā;
Iṅghassa uttaraṃ sākhaṃ,
mayaṃ chindāma vāṇijā.
Sā ca chinnāva pagghari,
muttā veḷuriyā bahū;
Rajataṃ jātarūpañca,
kuttiyo paṭiyāni ca.
Kāsikāni ca vatthāni,
uddiyāni ca kambalā;
Te tattha bhāre bandhitvā,
yāvaticchiṃsu vāṇijā.
Pañcamaṃ samacintesuṃ,
bālā mohena pārutā;
Iṅghassa mūlaṃ chindāma,
api bhiyyo labhāmase.
Athuṭṭhahi satthavāho,
yācamāno katañjalī;
Nigrodho kiṃ parajjhati,
vāṇijā bhaddamatthu te.
Vāridā purimā sākhā,
annapānañca dakkhiṇā;
Nāridā pacchimā sākhā,
sabbakāme ca uttarā;
Nigrodho kiṃ parajjhati,
vāṇijā bhaddamatthu te.
Yassa rukkhassa chāyāya,
nisīdeyya sayeyya vā;
Na tassa sākhaṃ bhañjeyya,
mittadubbho hi pāpako.
Te ca tassānādiyitvā,
ekassa vacanaṃ bahū;
Nisitāhi kuṭhārīhi,
mūlato naṃ upakkamuṃ.
Tato nāgā nikkhamiṃsu,
sannaddhā paṇṇavīsati;
Dhanuggahānaṃ tisatā,
chasahassā ca vammino.
“Ete hanatha bandhatha,
Mā vo muñcittha jīvitaṃ;
Ṭhapetvā satthavāhaṃva,
Sabbe bhasmaṃ karotha ne”.
“Tasmā hi paṇḍito poso,
sampassaṃ atthamattano;
Lobhassa na vasaṃ gacche,
haneyyārisakaṃ manaṃ.
Evamādīnavaṃ ñatvā,
taṇhā dukkhassa sambhavaṃ;
Vītataṇho anādāno,
sato bhikkhu paribbaje”ti.
Mahāvāṇijajātakaṃ dasamaṃ.