Comments
Loading Comment Form...
Loading Comment Form...
Cha dhammā bahukārā…pe… cha dhammā sacchikātabbā.
Katame cha dhammā bahukārā? Cha sāraṇīyā dhammā. Idhāvuso, bhikkhuno mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi ceva raho ca, ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. (1)
Puna caparaṃ, āvuso, bhikkhuno mettaṃ vacīkammaṃ…pe… ekībhāvāya saṃvattati. (2)
Puna caparaṃ, āvuso, bhikkhuno mettaṃ manokammaṃ…pe… ekībhāvāya saṃvattati. (3)
Puna caparaṃ, āvuso, bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi, tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī, ayampi dhammo sāraṇīyo…pe… ekībhāvāya saṃvattati. (4)
Puna caparaṃ, āvuso, bhikkhu, yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni, tathārūpesu sīlesu sīlasāmaññagato viharati sabrahmacārīhi āvi ceva raho ca, ayampi dhammo sāraṇīyo…pe… ekībhāvāya saṃvattati. (5)
Puna caparaṃ, āvuso, bhikkhu yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhi sāmaññagato viharati sabrahmacārīhi āvi ceva raho ca, ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo, saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. Ime cha dhammā bahukārā. (6)
Katame cha dhammā bhāvetabbā? Cha anussatiṭṭhānāni— buddhānussati, dhammānussati, saṃghānussati, sīlānussati, cāgānussati, devatānussati. Ime cha dhammā bhāvetabbā.
Katame cha dhammā pariññeyyā? Cha ajjhattikāni āyatanāni— cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ. Ime cha dhammā pariññeyyā.
Katame cha dhammā pahātabbā? Cha taṇhākāyā— rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā. Ime cha dhammā pahātabbā.
Katame cha dhammā hānabhāgiyā? Cha agāravā— idhāvuso, bhikkhu satthari agāravo viharati appatisso. Dhamme…pe… saṃghe… sikkhāya… appamāde… paṭisanthāre agāravo viharati appatisso. Ime cha dhammā hānabhāgiyā.
Katame cha dhammā visesabhāgiyā? Cha gāravā— idhāvuso, bhikkhu satthari sagāravo viharati sappatisso. Dhamme…pe… saṃghe… sikkhāya… appamāde… paṭisanthāre sagāravo viharati sappatisso. Ime cha dhammā visesabhāgiyā.
Katame cha dhammā duppaṭivijjhā? Cha nissaraṇiyā dhātuyo— idhāvuso, bhikkhu evaṃ vadeyya— ‘mettā hi kho me, cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me byāpādo cittaṃ pariyādāya tiṭṭhatī’ti. So ‘mā hevan’tissa vacanīyo ‘māyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi. Na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ āvuso anavakāso yaṃ mettāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya. Atha ca panassa byāpādo cittaṃ pariyādāya ṭhassatīti, netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ, āvuso, byāpādassa, yadidaṃ mettācetovimuttī’ti. (1)
Idha panāvuso, bhikkhu evaṃ vadeyya— ‘karuṇā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Atha ca pana me vihesā cittaṃ pariyādāya tiṭṭhatī’ti. So— ‘mā hevan’tissa vacanīyo, ‘māyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi…pe… nissaraṇaṃ hetaṃ, āvuso, vihesāya, yadidaṃ karuṇācetovimuttī’ti. (2)
Idha panāvuso, bhikkhu evaṃ vadeyya— ‘muditā hi kho me cetovimutti bhāvitā…pe… atha ca pana me arati cittaṃ pariyādāya tiṭṭhatī’ti. So— ‘mā hevan’tissa vacanīyo ‘māyasmā evaṃ avaca…pe… nissaraṇaṃ hetaṃ, āvuso, aratiyā, yadidaṃ muditācetovimuttī’ti. (3)
Idha panāvuso, bhikkhu evaṃ vadeyya— ‘upekkhā hi kho me cetovimutti bhāvitā…pe… atha ca pana me rāgo cittaṃ pariyādāya tiṭṭhatī’ti. So— ‘mā hevan’tissa vacanīyo ‘māyasmā evaṃ avaca…pe… nissaraṇaṃ hetaṃ, āvuso, rāgassa yadidaṃ upekkhācetovimuttī’ti. (4)
Idha panāvuso, bhikkhu evaṃ vadeyya— ‘animittā hi kho me cetovimutti bhāvitā…pe… atha ca pana me nimittānusāri viññāṇaṃ hotī’ti. So— ‘mā hevan’tissa vacanīyo ‘māyasmā evaṃ avaca…pe… nissaraṇaṃ hetaṃ, āvuso, sabbanimittānaṃ yadidaṃ animittā cetovimuttī’ti. (5)
Idha panāvuso, bhikkhu evaṃ vadeyya— ‘asmīti kho me vigataṃ, ayamahamasmīti na samanupassāmi, atha ca pana me vicikicchākathaṃkathāsallaṃ cittaṃ pariyādāya tiṭṭhatī’ti. So— ‘mā hevan’tissa vacanīyo ‘māyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ, āvuso, anavakāso yaṃ asmīti vigate ayamahamasmīti asamanupassato. Atha ca panassa vicikicchākathaṃkathāsallaṃ cittaṃ pariyādāya ṭhassati, netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ, āvuso, vicikicchākathaṃkathāsallassa, yadidaṃ asmimānasamugghāto’ti. Ime cha dhammā duppaṭivijjhā. (6)
Katame cha dhammā uppādetabbā? Cha satatavihārā. Idhāvuso, bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Ime cha dhammā uppādetabbā.
Katame cha dhammā abhiññeyyā? Cha anuttariyāni— dassanānuttariyaṃ, savanānuttariyaṃ, lābhānuttariyaṃ, sikkhānuttariyaṃ, pāricariyānuttariyaṃ, anussatānuttariyaṃ. Ime cha dhammā abhiññeyyā.
Katame cha dhammā sacchikātabbā? Cha abhiññā— idhāvuso, bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti— ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti; āvibhāvaṃ tirobhāvaṃ; tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake; udakepi abhijjamāne gacchati seyyathāpi pathaviyaṃ; ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati; yāva brahmalokāpi kāyena vasaṃ vatteti. (1)
Dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca, ye dūre santike ca. (2)
Parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti, sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti…pe… avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti. (3)
So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ— ekampi jātiṃ…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. (4)
Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti…pe… (5)
Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ime cha dhammā sacchikātabbā. (6)
Iti ime saṭṭhi dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.