Comments
Loading Comment Form...
Loading Comment Form...
No ganthā. Dasindriyā ganthaniyā. Tīṇindriyā aganthaniyā. Navindriyā siyā ganthaniyā, siyā aganthaniyā. Pannarasindriyā ganthavippayuttā. Domanassindriyaṃ ganthasampayuttaṃ. Cha indriyā siyā ganthasampayuttā, siyā ganthavippayuttā. Dasindriyā na vattabbā—
“ganthā ceva ganthaniyā cā”ti, ganthaniyā ceva no ca ganthā. Tīṇindriyā na vattabbā—
“ganthā ceva ganthaniyā cā”tipi, “ganthaniyā ceva no ca ganthā”tipi. Navindriyā na vattabbā—
“ganthā ceva ganthaniyā cā”ti, siyā ganthaniyā ceva no ca ganthā, siyā na vattabbā—
“ganthaniyā ceva no ca ganthā”ti.
Pannarasindriyā na vattabbā—
“ganthā ceva ganthasampayuttā cā”tipi, “ganthasampayuttā ceva no ca ganthā”tipi. Domanassindriyaṃ na vattabbaṃ—
“gantho ceva ganthasampayuttañcā”ti, ganthasampayuttañceva no ca gantho. Cha indriyā na vattabbā—
“ganthā ceva ganthasampayuttā cā”ti, siyā ganthasampayuttā ceva no ca ganthā, siyā na vattabbā—
“ganthasampayuttā ceva no ca ganthā”ti.
Navindriyā ganthavippayuttaganthaniyā. Tīṇindriyā ganthavippayuttaaganthaniyā. Domanassindriyaṃ na vattabbaṃ—
“ganthavippayuttaganthaniyan”tipi, “ganthavippayuttaaganthaniyan”tipi. Tīṇindriyā siyā ganthavippayuttaganthaniyā, siyā ganthavippayuttaaganthaniyā. Cha indriyā siyā ganthavippayuttaganthaniyā, siyā ganthavippayuttaaganthaniyā, siyā na vattabbā—
“ganthavippayuttaganthaniyā”tipi, “ganthavippayuttaaganthaniyā”tipi.