Comments
Loading Comment Form...
Loading Comment Form...
Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena pattasannicayaṃ karontiyā nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhuniyo pattasannicayaṃ akaṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti— kathinake…pe… .
Akālacīvaraṃ “kālacīvaran”ti adhiṭṭhahitvā bhājāpentiyā nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī akālacīvaraṃ “kālacīvaran”ti adhiṭṭhahitvā bhājāpesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe… .
Bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindantiyā nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe… .
Aññaṃ viññāpetvā aññaṃ viññāpentiyā nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī aññaṃ viññāpetvā aññaṃ viññāpesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe… .
Aññaṃ cetāpetvā aññaṃ cetāpentiyā nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī aññaṃ cetāpetvā aññaṃ cetāpesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe… .
Aññadatthikena parikkhārena aññuddisikena saṃghikena aññaṃ cetāpentiyā nissaggiyaṃ pācittiyaṃ katthaṃ paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṃghikena aññaṃ cetāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe… .
Aññadatthikena parikkhārena aññuddisikena saṃghikena saññācikena aññaṃ cetāpentiyā nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṃghikena saññācikena aññaṃ cetāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe… .
Aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpentiyā nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe… .
Aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ cetāpentiyā nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ cetāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe… .
Aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpentiyā nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe… .
Atirekacatukkaṃsaparamaṃ garupāvuraṇaṃ cetāpentiyā nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī rājānaṃ kambalaṃ viññāpesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe… .
Atirekaaḍḍhateyyakaṃsaparamaṃ lahupāvuraṇaṃ cetāpentiyā nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī rājānaṃ khomaṃ viññāpesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe… .
Dvādasa nissaggiyā pācittiyā niṭṭhitā.
Tassuddānaṃ
Pattaṃ akālaṃ kālañca,
parivatte ca viññāpe;
Cetāpetvā aññadatthi,
saṃghikañca mahājanikaṃ;
Saññācikā puggalikā,
catukkaṃsaḍḍhateyyakāti.