Comments
Loading Comment Form...
Loading Comment Form...
“Aṭṭhahi, bhikkhave, dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi aṭṭhahi? Idha, bhikkhave, bhikkhu sīlavā hoti…pe… samādāya sikkhati sikkhāpadesu; bahussuto hoti…pe… diṭṭhiyā suppaṭividdhā; kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko; sammādiṭṭhiko hoti, sammādassanena samannāgato; catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī; anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ— ekampi jātiṃ dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati; dibbena cakkhunā visuddhena atikkantamānusakena…pe… yathākammūpage satte pajānāti; āsavānaṃ khayā…pe… sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puññakkhettaṃ lokassā”ti.
Sattamaṃ.