Comments
Loading Comment Form...
Loading Comment Form...
“Naggā dubbaṇṇarūpāsi,
kisā dhamanisanthatā;
Upphāsulike kisike,
kā nu tvaṃ idha tiṭṭhasi”.
“Ahaṃ te sakiyā mātā,
pubbe aññāsu jātīsu;
Upapannā pettivisayaṃ,
khuppipāsasamappitā.
Chaḍḍitaṃ khipitaṃ kheḷaṃ,
siṅghāṇikaṃ silesumaṃ;
Vasañca ḍayhamānānaṃ,
vijātānañca lohitaṃ.
Vaṇikānañca yaṃ ghāna-
sīsacchinnāna lohitaṃ;
Khudāparetā bhuñjāmi,
itthipurisanissitaṃ.
Pubbalohitaṃ bhakkhāmi,
pasūnaṃ mānusāna ca;
Aleṇā anagārā ca,
nīlamañcaparāyaṇā.
Dehi puttaka me dānaṃ,
datvā anvādisāhi me;
Appeva nāma mucceyyaṃ,
pubbalohitabhojanā”ti.
Mātuyā vacanaṃ sutvā,
upatissonukampako;
Āmantayi moggallānaṃ,
anuruddhañca kappinaṃ.
Catasso kuṭiyo katvā,
saṃghe cātuddise adā;
Kuṭiyo annapānañca,
mātu dakkhiṇamādisī.
Samanantarānuddiṭṭhe,
vipāko udapajjatha;
Bhojanaṃ pānīyaṃ vatthaṃ,
dakkhiṇāya idaṃ phalaṃ.
Tato suddhā sucivasanā,
kāsikuttamadhārinī;
Vicittavatthābharaṇā,
kolitaṃ upasaṅkami.
“Abhikkantena vaṇṇena,
yā tvaṃ tiṭṭhasi devate;
Obhāsentī disā sabbā,
osadhī viya tārakā.
Kena tetādiso vaṇṇo,
kena te idha mijjhati;
Uppajjanti ca te bhogā,
ye keci manaso piyā.
Pucchāmi taṃ devi mahānubhāve,
Manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā,
Vaṇṇo ca te sabbadisā pabhāsatī”ti.
“Sāriputtassāhaṃ mātā,
pubbe aññāsu jātīsu;
Upapannā pettivisayaṃ,
khuppipāsasamappitā.
Chaḍḍitaṃ khipitaṃ kheḷaṃ,
siṅghāṇikaṃ silesumaṃ;
Vasañca ḍayhamānānaṃ,
vijātānañca lohitaṃ.
Vaṇikānañca yaṃ ghāna-
sīsacchinnāna lohitaṃ;
Khudāparetā bhuñjāmi,
itthipurisanissitaṃ.
Pubbalohitaṃ bhakkhissaṃ,
pasūnaṃ mānusāna ca;
Aleṇā anagārā ca,
nīlamañcaparāyaṇā.
Sāriputtassa dānena,
modāmi akutobhayā;
Muniṃ kāruṇikaṃ loke,
bhante vanditumāgatā”ti.
Sāriputtattherassa mātupetivatthu dutiyaṃ.