Comments
Loading Comment Form...
Loading Comment Form...
Dve bhikkhuniyo ekamañce tuvaṭṭentiyo dve āpattiyo āpajjanti. Nipajjanti, payoge dukkaṭaṃ; nipanne, āpatti pācittiyassa.
Dve bhikkhuniyo ekattharaṇapāvuraṇā tuvaṭṭentiyo dve āpattiyo āpajjanti. Nipajjanti, payoge dukkaṭaṃ; nipanne, āpatti pācittiyassa.
Bhikkhuniyā sañcicca aphāsuṃ karontī dve āpattiyo āpajjati. Karoti, payoge dukkaṭaṃ; kate, āpatti pācittiyassa.
Dukkhitaṃ sahajīviniṃ neva upaṭṭhentī na upaṭṭhāpanāya ussukkaṃ karontī ekaṃ āpattiṃ āpajjati. Pācittiyaṃ.
Bhikkhuniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍhantī dve āpattiyo āpajjati. Nikkaḍḍhati, payoge dukkaṭaṃ; nikkaḍḍhite, āpatti pācittiyassa.
Saṃsaṭṭhā bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjantī dve āpattiyo āpajjati. Ñattiyā dukkaṭaṃ; kammavācāpariyosāne āpatti pācittiyassa.
Antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carantī dve āpattiyo āpajjati. Paṭipajjati, payoge dukkaṭaṃ; paṭipanne, āpatti pācittiyassa.
Tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carantī dve āpattiyo āpajjati. Paṭipajjati, payoge dukkaṭaṃ; paṭipanne, āpatti pācittiyassa.
Antovassaṃ cārikaṃ carantī dve āpattiyo āpajjati. Paṭipajjati, payoge dukkaṭaṃ; paṭipanne, āpatti pācittiyassa.
Vassaṃvuṭṭhā bhikkhunī cārikaṃ na pakkamantī ekaṃ āpattiṃ āpajjati. Pācittiyaṃ.
Tuvaṭṭavaggo catuttho.