Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Tena kho pana samayena āyasmato vaṅgīsassa upajjhāyo nigrodhakappo nāma thero aggāḷave cetiye aciraparinibbuto hoti. Atha kho āyasmato vaṅgīsassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi— parinibbuto nu kho me upajjhāyo udāhu no parinibbutoti? Atha kho āyasmā vaṅgīso sāyanhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā vaṅgīso bhagavantaṃ etadavoca— idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi— parinibbuto nu kho me upajjhāyo, udāhu no parinibbutoti. Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ gāthāya ajjhabhāsi—
“Pucchāmi satthāramanomapaññaṃ,
Diṭṭheva dhamme yo vicikicchānaṃ chettā;
Aggāḷave kālamakāsi bhikkhu,
_Ñāto yasassī abhinibbutatto. _
Nigrodhakappo iti tassa nāmaṃ,
Tayā kataṃ bhagavā brāhmaṇassa;
So taṃ namassaṃ acari mutyapekkho,
_Āraddhaviriyo daḷhadhammadassī. _
Taṃ sāvakaṃ sakya mayampi sabbe,
Aññātumicchāma samantacakkhu;
Samavaṭṭhitā no savanāya sotā,
_Tuvaṃ no satthā tvamanuttarosi. _
Chindeva no vicikicchaṃ brūhi metaṃ,
Parinibbutaṃ vedaya bhūripañña;
Majjheva no bhāsa samantacakkhu,
_Sakkova devāna sahassanetto. _
Ye keci ganthā idha mohamaggā,
Aññāṇapakkhā vicikicchaṭhānā;
Tathāgataṃ patvā na te bhavanti,
_Cakkhuñhi etaṃ paramaṃ narānaṃ. _
No ce hi jātu puriso kilese,
Vāto yathā abbhaghanaṃ vihāne;
Tamovassa nivuto sabbaloko,
_Na jotimantopi narā tapeyyuṃ. _
Dhīrā ca pajjotakarā bhavanti,
Taṃ taṃ ahaṃ vīra tatheva maññe;
Vipassinaṃ jānamupāgamumhā,
_Parisāsu no āvikarohi kappaṃ. _
Khippaṃ giraṃ eraya vaggu vagguṃ,
Haṃsova paggayha saṇikaṃ nikūja;
Bindussarena suvikappitena,
_Sabbeva te ujjugatā suṇoma. _
Pahīnajātimaraṇaṃ asesaṃ,
Niggayha dhonaṃ vadessāmi dhammaṃ;
Na kāmakāro hi puthujjanānaṃ,
_Saṅkheyyakāro ca tathāgatānaṃ. _
Sampannaveyyākaraṇaṃ tavedaṃ,
Samujjupaññassa samuggahītaṃ;
Ayamañjalī pacchimo suppaṇāmito,
_Mā mohayī jānamanomapañña. _
Parovaraṃ ariyadhammaṃ viditvā,
Mā mohayī jānamanomavīra;
Vāriṃ yathā ghammani ghammatatto,
_Vācābhikaṅkhāmi sutaṃ pavassa. _
Yadatthikaṃ brahmacariyaṃ acarī,
Kappāyano kaccissa taṃ amoghaṃ;
Nibbāyi so ādu saupādiseso,
_Yathā vimutto ahu taṃ suṇoma”. _
“Acchecchi taṇhaṃ idha nāmarūpe, (iti bhagavā)
Kaṇhassa sotaṃ dīgharattānusayitaṃ;
Atāri jātiṃ maraṇaṃ asesaṃ”,
_Iccabravī bhagavā pañcaseṭṭho. _
“Esa sutvā pasīdāmi,
Vaco te isisattama;
Amoghaṃ kira me puṭṭhaṃ,
_Na maṃ vañcesi brāhmaṇo. _
Yathāvādī tathākārī,
Ahu buddhassa sāvako;
Acchidā maccuno jālaṃ,
_Tataṃ māyāvino daḷhaṃ. _
Addasā bhagavā ādiṃ,
Upādānassa kappiyo;
Accagā vata kappāyano,
_Maccudheyyaṃ suduttaran”ti. _
Nigrodhakappasuttaṃ dvādasamaṃ.