3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Nāhaṃ, bhikkhave, aññaṃ ekasaṃyojanampi samanupassāmi yena saṃyojanena saṃyuttā sattā dīgharattaṃ sandhāvanti saṃsaranti yathayidaṃ, bhikkhave, taṇhāsaṃyojanaṃ. Taṇhāsaṃyojanena hi, bhikkhave, saṃyuttā sattā dīgharattaṃ sandhāvanti saṃsarantī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Taṇhādutiyo puriso,
dīghamaddhāna saṃsaraṃ;
Itthabhāvaññathābhāvaṃ,
saṃsāraṃ nātivattati.
Etamādīnavaṃ ñatvā,
Taṇhaṃ dukkhassa sambhavaṃ;
Vītataṇho anādāno,
Sato bhikkhu paribbaje”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Pañcamaṃ.