Comments
Loading Comment Form...
Loading Comment Form...
“Seyyathāpi, bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā; kūṭaṃ tāsaṃ aggamakkhāyati; evameva kho, bhikkhave…pe… (yathā heṭṭhimasuttantaṃ, evaṃ vitthāretabbaṃ.)
Tatiyaṃ.
“Seyyathāpi, bhikkhave, ye keci mūlagandhā, kāḷānusāriyaṃ tesaṃ aggamakkhāyati; evameva kho, bhikkhave…pe… catutthaṃ.
“Seyyathāpi, bhikkhave, ye keci sāragandhā, lohitacandanaṃ tesaṃ aggamakkhāyati; evameva kho, bhikkhave…pe… pañcamaṃ.
“Seyyathāpi, bhikkhave, ye keci pupphagandhā, vassikaṃ tesaṃ aggamakkhāyati; evameva kho, bhikkhave…pe… chaṭṭhaṃ.
“Seyyathāpi, bhikkhave, ye keci kuṭṭarājāno, sabbe te rañño cakkavattissa anuyantā bhavanti, rājā tesaṃ cakkavatti aggamakkhāyati; evameva kho, bhikkhave…pe… sattamaṃ.