2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu gihīnaṃ anukampati. Katamehi pañcahi? Adhisīle samādapeti; dhammadassane niveseti; gilānake upasaṅkamitvā satiṃ uppādeti— ‘arahaggataṃ āyasmanto satiṃ upaṭṭhāpethā’ti; mahā kho pana bhikkhusaṃgho abhikkanto nānāverajjakā bhikkhū gihīnaṃ upasaṅkamitvā āroceti— ‘mahā kho, āvuso, bhikkhusaṃgho abhikkanto nānāverajjakā bhikkhū, karotha puññāni, samayo puññāni kātun’ti; yaṃ kho panassa bhojanaṃ denti lūkhaṃ vā paṇītaṃ vā taṃ attanā paribhuñjati, saddhādeyyaṃ na vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu gihīnaṃ anukampatī”ti.
Pañcamaṃ.