Comments
Loading Comment Form...
Loading Comment Form...
“Vipine kānane disvā,
appasadde nirākule;
Siddhatthaṃ isinaṃ seṭṭhaṃ,
āhutīnaṃ paṭiggahaṃ.
Nibbutattaṃ mahānāgaṃ,
nisabhājāniyaṃ yathā;
Osadhiṃva virocantaṃ,
devasaṅghanamassitaṃ.
Vitti mamāhu tāvade,
ñāṇaṃ uppajji tāvade;
Vuṭṭhitassa samādhimhā,
madhuṃ datvāna satthuno.
Vanditvā satthuno pāde,
pakkāmiṃ pācināmukho;
Catuttiṃsamhi kappamhi,
rājā āsiṃ sudassano.
Madhu bhisehi savati,
bhojanamhi ca tāvade;
Madhuvassaṃ pavassittha,
pubbakammassidaṃ phalaṃ.
Catunnavutito kappe,
yaṃ madhuṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi,
madhudānassidaṃ phalaṃ.
Catuttiṃse ito kappe,
cattāro te sudassanā;
Sattaratanasampannā,
cakkavattī mahabbalā.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā madhupiṇḍiko thero imā gāthāyo abhāsitthāti.
Madhupiṇḍikattherassāpadānaṃ sattamaṃ.