Comments
Loading Comment Form...
Loading Comment Form...
“Na te kaṭṭhāni bhinnāni,
na te udakamābhataṃ;
Aggīpi te na hāpito,
kiṃ nu mandova jhāyasi”.
“Na ussahe vane vatthuṃ,
kassapāmantayāmi taṃ;
Dukkho vāso araññasmiṃ,
raṭṭhaṃ icchāmi gantave.
Yathā ahaṃ ito gantvā,
Yasmiṃ janapade vasaṃ;
Ācāraṃ brahme sikkheyyaṃ,
Taṃ dhammaṃ anusāsa maṃ”.
“Sace araññaṃ hitvāna,
vanamūlaphalāni ca;
Raṭṭhe rocayase vāsaṃ,
taṃ dhammaṃ nisāmehi me.
Visaṃ mā paṭisevittho,
papātaṃ parivajjaya;
Paṅke ca mā visīdittho,
yatto cāsīvise care”.
“Kiṃ nu visaṃ papāto vā,
paṅko vā brahmacārinaṃ;
Kaṃ tvaṃ āsīvisaṃ brūsi,
taṃ me akkhāhi pucchito”.
“Āsavo tāta lokasmiṃ,
surā nāma pavuccati;
Manuñño surabhī vaggu,
sādu khuddarasūpamo;
Visaṃ tadāhu ariyā se,
brahmacariyassa nārada.
Itthiyo tāta lokasmiṃ,
pamattaṃ pamathenti tā;
Haranti yuvino cittaṃ,
tūlaṃ bhaṭṭhaṃva māluto;
Papāto eso akkhāto,
brahmacariyassa nārada.
Lābho siloko sakkāro,
pūjā parakulesu ca;
Paṅko eso ca akkhāto,
brahmacariyassa nārada.
Sasatthā tāta rājāno,
āvasanti mahiṃ imaṃ;
Te tādise manussinde,
mahante tāta nārada.
Issarānaṃ adhipatīnaṃ,
na tesaṃ pādato care;
Āsīvisoti akkhāto,
brahmacariyassa nārada.
Bhattattho bhattakāle ca,
yaṃ gehamupasaṅkame;
Yadettha kusalaṃ jaññā,
tattha ghāsesanaṃ care.
Pavisitvā parakulaṃ,
pānatthaṃ bhojanāya vā;
Mitaṃ khāde mitaṃ bhuñje,
na ca rūpe manaṃ kare.
Goṭṭhaṃ majjaṃ kirāṭañca,
sabhā nikiraṇāni ca;
Ārakā parivajjehi,
yānīva visamaṃ pathan”ti.
Cūḷanāradajātakaṃ catutthaṃ.