Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthinidānaṃ. “Kismiṃ nu kho, bhikkhave, sati, kiṃ upādāya, kiṃ abhinivissa evaṃ diṭṭhi uppajjati— ‘no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī’”ti?
“Bhagavaṃmūlakā no, bhante, dhammā…pe… .
“Rūpe kho, bhikkhave, sati, rūpaṃ upādāya, rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati— ‘no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī’ti. Vedanāya sati… saññāya sati… saṅkhāresu sati… viññāṇe sati, viññāṇaṃ upādāya, viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati— ‘no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī’ti.
Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā”ti?
“Aniccaṃ, bhante” …pe… api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya— ‘no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī’”ti?
“No hetaṃ, bhante”. “Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā”ti?
“Aniccaṃ, bhante…pe… api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya— ‘no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī’”ti?
“No hetaṃ, bhante”. “Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tampi niccaṃ vā aniccaṃ vā”ti?
“Aniccaṃ, bhante…pe… api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya— ‘no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī’”ti?
“No hetaṃ, bhante”.
“Yato kho, bhikkhave, ariyasāvakassa imesu ca ṭhānesu kaṅkhā pahīnā hoti, dukkhepissa kaṅkhā pahīnā hoti…pe… dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti— ayaṃ vuccati, bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyano”ti.
Catutthaṃ.