Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena aññataro bhikkhu gilāno hoti. So bhikkhūnaṃ santike dūtaṃ pāhesi—
“ahañhi gilāno, āgacchantu bhikkhū, icchāmi bhikkhūnaṃ āgatan”ti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, pañcannaṃ sattāhakaraṇīyena appahitepi gantuṃ, pageva pahite. Bhikkhussa, bhikkhuniyā, sikkhamānāya, sāmaṇerassa, sāmaṇeriyā— anujānāmi, bhikkhave, imesaṃ pañcannaṃ sattāhakaraṇīyena appahitepi gantuṃ, pageva pahite. Sattāhaṃ sannivatto kātabbo.
Idha pana, bhikkhave, bhikkhu gilāno hoti. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya— ‘ahañhi gilāno, āgacchantu bhikkhū, icchāmi bhikkhūnaṃ āgatan’ti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite— ‘gilānabhattaṃ vā pariyesissāmi, gilānupaṭṭhākabhattaṃ vā pariyesissāmi, gilānabhesajjaṃ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā’ti. Sattāhaṃ sannivatto kātabbo.
Idha pana, bhikkhave, bhikkhussa anabhirati uppannā hoti. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya— ‘anabhirati me uppannā, āgacchantu bhikkhū, icchāmi bhikkhūnaṃ āgatan’ti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite— ‘anabhirataṃ vūpakāsessāmi vā, vūpakāsāpessāmi vā, dhammakathaṃ vāssa karissāmī’ti. Sattāhaṃ sannivatto kātabbo.
Idha pana, bhikkhave, bhikkhussa kukkuccaṃ uppannaṃ hoti. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya— ‘kukkuccaṃ me uppannaṃ, āgacchantu bhikkhū, icchāmi bhikkhūnaṃ āgatan’ti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite— ‘kukkuccaṃ vinodessāmi vā, vinodāpessāmi vā, dhammakathaṃ vāssa karissāmī’ti. Sattāhaṃ sannivatto kātabbo.
Idha pana, bhikkhave, bhikkhussa diṭṭhigataṃ uppannaṃ hoti. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya— ‘diṭṭhigataṃ me uppannaṃ, āgacchantu bhikkhū, icchāmi bhikkhūnaṃ āgatan’ti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite— ‘diṭṭhigataṃ vivecessāmi vā, vivecāpessāmi vā, dhammakathaṃ vāssa karissāmī’ti. Sattāhaṃ sannivatto kātabbo.
Idha pana, bhikkhave, bhikkhu garudhammaṃ ajjhāpanno hoti parivāsāraho. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya— ‘ahañhi garudhammaṃ ajjhāpanno parivāsāraho, āgacchantu bhikkhū, icchāmi bhikkhūnaṃ āgatan’ti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite— ‘parivāsadānaṃ ussukkaṃ karissāmi vā, anussāvessāmi vā, gaṇapūrako vā bhavissāmī’ti. Sattāhaṃ sannivatto kātabbo.
Idha pana, bhikkhave, bhikkhu mūlāyapaṭikassanāraho hoti. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya— ‘ahañhi mūlāyapaṭikassanāraho, āgacchantu bhikkhū, icchāmi bhikkhūnaṃ āgatan’ti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite— ‘mūlāya paṭikassanaṃ ussukkaṃ karissāmi vā, anussāvessāmi vā, gaṇapūrako vā bhavissāmī’ti. Sattāhaṃ sannivatto kātabbo.
Idha pana, bhikkhave, bhikkhu mānattāraho hoti. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya— ‘ahañhi mānattāraho, āgacchantu bhikkhū, icchāmi bhikkhūnaṃ āgatan’ti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite— ‘mānattadānaṃ ussukkaṃ karissāmi vā, anussāvessāmi vā, gaṇapūrako vā bhavissāmī’ti. Sattāhaṃ sannivatto kātabbo.
Idha pana, bhikkhave, bhikkhu abbhānāraho hoti. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya— ‘ahañhi abbhānāraho, āgacchantu bhikkhū, icchāmi bhikkhūnaṃ āgatan’ti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite— ‘abbhānaṃ ussukkaṃ karissāmi vā, anussāvessāmi vā, gaṇapūrako vā bhavissāmī’ti. Sattāhaṃ sannivatto kātabbo.
Idha pana, bhikkhave, bhikkhussa saṃgho kammaṃ kattukāmo hoti tajjanīyaṃ vā, niyassaṃ vā, pabbājanīyaṃ vā, paṭisāraṇīyaṃ vā, ukkhepanīyaṃ vā. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya— ‘saṃgho me kammaṃ kattukāmo, āgacchantu bhikkhū, icchāmi bhikkhūnaṃ āgatan’ti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite— ‘kinti nu kho saṃgho kammaṃ na kareyya, lahukāya vā pariṇāmeyyā’ti. Sattāhaṃ sannivatto kātabbo.
Kataṃ vā panassa hoti saṃghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya— ‘saṃgho me kammaṃ akāsi, āgacchantu bhikkhū, icchāmi bhikkhūnaṃ āgatan’ti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite— ‘kinti nu kho sammā vatteyya, lomaṃ pāteyya, netthāraṃ vatteyya, saṃgho taṃ kammaṃ paṭippassambheyyā’ti. Sattāhaṃ sannivatto kātabbo.
Idha pana, bhikkhave, bhikkhunī gilānā hoti. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya— ‘ahañhi gilānā, āgacchantu ayyā, icchāmi ayyānaṃ āgatan’ti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite— ‘gilānabhattaṃ vā pariyesissāmi, gilānupaṭṭhākabhattaṃ vā pariyesissāmi, gilānabhesajjaṃ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā’ti. Sattāhaṃ sannivatto kātabbo.
Idha pana, bhikkhave, bhikkhuniyā anabhirati uppannā hoti. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya— ‘anabhirati me uppannā, āgacchantu ayyā, icchāmi ayyānaṃ āgatan’ti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite— ‘anabhirataṃ vūpakāsessāmi vā, vūpakāsāpessāmi vā, dhammakathaṃ vāssā karissāmī’ti. Sattāhaṃ sannivatto kātabbo.
Idha pana, bhikkhave, bhikkhuniyā kukkuccaṃ uppannaṃ hoti. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya— ‘kukkuccaṃ me uppannaṃ, āgacchantu ayyā, icchāmi ayyānaṃ āgatan’ti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite— ‘kukkuccaṃ vinodessāmi vā, vinodāpessāmi vā, dhammakathaṃ vāssā karissāmī’ti. Sattāhaṃ sannivatto kātabbo.
Idha pana, bhikkhave, bhikkhuniyā diṭṭhigataṃ uppannaṃ hoti. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya— ‘diṭṭhigataṃ me uppannaṃ, āgacchantu ayyā, icchāmi ayyānaṃ āgatan’ti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite— ‘diṭṭhigataṃ vivecessāmi vā, vivecāpessāmi vā, dhammakathaṃ vāssā karissāmī’ti. Sattāhaṃ sannivatto kātabbo.
Idha pana, bhikkhave, bhikkhunī garudhammaṃ ajjhāpannā hoti mānattārahā. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya— ‘ahañhi garudhammaṃ ajjhāpannā mānattārahā, āgacchantu ayyā, icchāmi ayyānaṃ āgatan’ti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite— ‘mānattadānaṃ ussukkaṃ karissāmī’ti. Sattāhaṃ sannivatto kātabbo.
Idha pana, bhikkhave, bhikkhunī mūlāya paṭikassanārahā hoti. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya— ‘ahañhi mūlāya paṭikassanārahā, āgacchantu ayyā, icchāmi ayyānaṃ āgatan’ti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite— ‘mūlāya paṭikassanaṃ ussukkaṃ karissāmī’ti. Sattāhaṃ sannivatto kātabbo.
Idha pana, bhikkhave, bhikkhunī abbhānārahā hoti. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya— ‘ahañhi abbhānārahā, āgacchantu ayyā, icchāmi ayyānaṃ āgatan’ti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite— ‘abbhānaṃ ussukkaṃ karissāmī’ti. Sattāhaṃ sannivatto kātabbo.
Idha pana, bhikkhave, bhikkhuniyā saṃgho kammaṃ kattukāmo hoti— tajjanīyaṃ vā, niyassaṃ vā, pabbājanīyaṃ vā, paṭisāraṇīyaṃ vā, ukkhepanīyaṃ vā. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya— ‘saṃgho me kammaṃ kattukāmo, āgacchantu ayyā, icchāmi ayyānaṃ āgatan’ti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite— ‘kinti nu kho saṃgho kammaṃ na kareyya, lahukāya vā pariṇāmeyyā’ti. Sattāhaṃ sannivatto kātabbo.
Kataṃ vā panassā hoti saṃghena kammaṃ— tajjanīyaṃ vā, niyassaṃ vā, pabbājanīyaṃ vā, paṭisāraṇīyaṃ vā, ukkhepanīyaṃ vā. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya— ‘saṃgho me kammaṃ akāsi, āgacchantu ayyā, icchāmi ayyānaṃ āgatan’ti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite— ‘kinti nu kho sammā vatteyya, lomaṃ pāteyya, netthāraṃ vatteyya, saṃgho taṃ kammaṃ paṭippassambheyyā’ti. Sattāhaṃ sannivatto kātabbo.
Idha pana, bhikkhave, sikkhamānā gilānā hoti. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya— ‘ahañhi gilānā, āgacchantu ayyā, icchāmi ayyānaṃ āgatan’ti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite— ‘gilānabhattaṃ vā pariyesissāmi, gilānupaṭṭhākabhattaṃ vā pariyesissāmi, gilānabhesajjaṃ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā’ti. Sattāhaṃ sannivatto kātabbo.
Idha pana, bhikkhave, sikkhamānāya anabhirati uppannā hoti…pe… sikkhamānāya kukkuccaṃ uppannaṃ hoti… sikkhamānāya diṭṭhigataṃ uppannaṃ hoti… sikkhamānāya sikkhā kupitā hoti. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya— ‘sikkhā me kupitā, āgacchantu ayyā, icchāmi ayyānaṃ āgatan’ti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite— ‘sikkhāsamādānaṃ ussukkaṃ karissāmī’ti. Sattāhaṃ sannivatto kātabbo.
Idha pana, bhikkhave, sikkhamānā upasampajjitukāmā hoti. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya— ‘ahañhi upasampajjitukāmā, āgacchantu ayyā, icchāmi ayyānaṃ āgatan’ti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite— ‘upasampadaṃ ussukkaṃ karissāmi vā, anussāvessāmi vā, gaṇapūrako vā bhavissāmī’ti. Sattāhaṃ sannivatto kātabbo.
Idha pana, bhikkhave, sāmaṇero gilāno hoti. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya— ‘ahañhi gilāno, āgacchantu bhikkhū, icchāmi bhikkhūnaṃ āgatan’ti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite— ‘gilānabhattaṃ vā pariyesissāmi, gilānupaṭṭhākabhattaṃ vā pariyesissāmi, gilānabhesajjaṃ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā’ti. Sattāhaṃ sannivatto kātabbo.
Idha pana, bhikkhave, sāmaṇerassa anabhirati uppannā hoti…pe… sāmaṇerassa kukkuccaṃ uppannaṃ hoti… sāmaṇerassa diṭṭhigataṃ uppannaṃ hoti… sāmaṇero vassaṃ pucchitukāmo hoti. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya— ‘ahañhi vassaṃ pucchitukāmo, āgacchantu bhikkhū, icchāmi bhikkhūnaṃ āgatan’ti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite— ‘pucchissāmi vā, ācikkhissāmi vā’ti. Sattāhaṃ sannivatto kātabbo.
Idha pana, bhikkhave, sāmaṇero upasampajjitukāmo hoti. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya— ‘ahañhi upasampajjitukāmo, āgacchantu bhikkhū, icchāmi bhikkhūnaṃ āgatan’ti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite— ‘upasampadaṃ ussukkaṃ karissāmi vā, anussāvessāmi vā, gaṇapūrako vā bhavissāmī’ti. Sattāhaṃ sannivatto kātabbo.
Idha pana, bhikkhave, sāmaṇerī gilānā hoti. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya— ‘ahañhi gilānā, āgacchantu ayyā, icchāmi ayyānaṃ āgatan’ti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite— ‘gilānabhattaṃ vā pariyesissāmi, gilānupaṭṭhākabhattaṃ vā pariyesissāmi, gilānabhesajjaṃ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā’ti. Sattāhaṃ sannivatto kātabbo.
Idha pana, bhikkhave, sāmaṇeriyā anabhirati uppannā hoti…pe… sāmaṇeriyā kukkuccaṃ uppannaṃ hoti… sāmaṇeriyā diṭṭhigataṃ uppannaṃ hoti… sāmaṇerī vassaṃ pucchitukāmā hoti. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya— ‘ahañhi vassaṃ pucchitukāmā, āgacchantu ayyā, icchāmi ayyānaṃ āgatan’ti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite— ‘pucchissāmi vā, ācikkhissāmi vā’ti. Sattāhaṃ sannivatto kātabbo.
Idha pana, bhikkhave, sāmaṇerī sikkhaṃ samādiyitukāmā hoti. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya— ‘ahañhi sikkhaṃ samādiyitukāmā, āgacchantu ayyā, icchāmi ayyānaṃ āgatan’ti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite— ‘sikkhāsamādānaṃ ussukkaṃ karissāmī’ti. Sattāhaṃ sannivatto kātabbo”ti.