Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena aññataro bhikkhu sambahulā saṃghādisesā āpattiyo āpanno hoti. So āpattipariyantaṃ na jānāti; rattipariyantaṃ na jānāti; āpattipariyantaṃ nassarati, rattipariyantaṃ nassarati; āpattipariyante vematiko, rattipariyante vematiko. So bhikkhūnaṃ ārocesi—
“ahaṃ, āvuso, sambahulā saṃghādisesā āpattiyo āpajjiṃ; āpattipariyantaṃ na jānāmi, rattipariyantaṃ na jānāmi; āpattipariyantaṃ nassarāmi, rattipariyantaṃ nassarāmi; āpattipariyante vematiko, rattipariyante vematiko. Kathaṃ nu kho mayā paṭipajjitabban”ti? Bhagavato etamatthaṃ ārocesuṃ. “Tena hi, bhikkhave, saṃgho tassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsaṃ detu. Evañca pana, bhikkhave, dātabbo—
Tena, bhikkhave, bhikkhunā saṃghaṃ upasaṅkamitvā…pe… evamassa vacanīyo— ‘ahaṃ, bhante, sambahulā saṃghādisesā āpattiyo āpajjiṃ. Āpattipariyantaṃ na jānāmi, rattipariyantaṃ na jānāmi; āpattipariyantaṃ nassarāmi, rattipariyantaṃ nassarāmi; āpattipariyante vematiko, rattipariyante vematiko. Sohaṃ, bhante, saṃghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yācāmī’ti. Dutiyampi yācitabbo. Tatiyampi yācitabbo. Byattena bhikkhunā paṭibalena saṃgho ñāpetabbo—
‘Suṇātu me, bhante, saṃgho. Ayaṃ itthannāmo bhikkhu sambahulā saṃghādisesā āpattiyo āpajji. Āpattipariyantaṃ na jānāti, rattipariyantaṃ na jānāti; āpattipariyantaṃ nassarati, rattipariyantaṃ nassarati; āpattipariyante vematiko, rattipariyante vematiko. So saṃghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yācati. Yadi saṃghassa pattakallaṃ, saṃgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsaṃ dadeyya. Esā ñatti.
Suṇātu me, bhante, saṃgho. Ayaṃ itthannāmo bhikkhu sambahulā saṃghādisesā āpattiyo āpajji. Āpattipariyantaṃ na jānāti, rattipariyantaṃ na jānāti; āpattipariyantaṃ nassarati, rattipariyantaṃ nassarati; āpattipariyante vematiko, rattipariyante vematiko. So saṃghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yācati. Saṃgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsaṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsassa dānaṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe… .
Dinno saṃghena itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāso. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’ti.
Evaṃ kho, bhikkhave, suddhantaparivāso dātabbo; evaṃ parivāso dātabbo. Kathañca, bhikkhave, suddhantaparivāso dātabbo? Āpattipariyantaṃ na jānāti, rattipariyantaṃ na jānāti; āpattipariyantaṃ nassarati, rattipariyantaṃ nassarati; āpattipariyante vematiko, rattipariyante vematiko— suddhantaparivāso dātabbo.
Āpattipariyantaṃ jānāti, rattipariyantaṃ na jānāti; āpattipariyantaṃ sarati, rattipariyantaṃ nassarati; āpattipariyante nibbematiko, rattipariyante vematiko— suddhantaparivāso dātabbo.
Āpattipariyantaṃ ekaccaṃ jānāti, ekaccaṃ na jānāti, rattipariyantaṃ na jānāti; āpattipariyantaṃ ekaccaṃ sarati, ekaccaṃ nassarati, rattipariyantaṃ nassarati; āpattipariyante ekacce vematiko, ekacce nibbematiko, rattipariyante vematiko— suddhantaparivāso dātabbo.
Āpattipariyantaṃ na jānāti, rattipariyantaṃ ekaccaṃ jānāti, ekaccaṃ na jānāti; āpattipariyantaṃ nassarati, rattipariyantaṃ ekaccaṃ sarati, ekaccaṃ nassarati; āpattipariyante vematiko, rattipariyante ekacce vematiko, ekacce nibbematiko— suddhantaparivāso dātabbo.
Āpattipariyantaṃ jānāti, rattipariyantaṃ ekaccaṃ jānāti, ekaccaṃ na jānāti; āpattipariyantaṃ sarati, rattipariyantaṃ ekaccaṃ sarati, ekaccaṃ nassarati; āpattipariyante nibbematiko, rattipariyante ekacce vematiko, ekacce nibbematiko— suddhantaparivāso dātabbo.
Āpattipariyantaṃ ekaccaṃ jānāti, ekaccaṃ na jānāti; rattipariyantaṃ ekaccaṃ jānāti, ekaccaṃ na jānāti; āpattipariyantaṃ ekaccaṃ sarati, ekaccaṃ nassarati; rattipariyantaṃ ekaccaṃ sarati, ekaccaṃ nassarati; āpattipariyante ekacce vematiko, ekacce nibbematiko; rattipariyante ekacce vematiko, ekacce nibbematiko— suddhantaparivāso dātabbo. Evaṃ kho, bhikkhave, suddhantaparivāso dātabbo.
Kathañca, bhikkhave, parivāso dātabbo? Āpattipariyantaṃ jānāti, rattipariyantaṃ jānāti; āpattipariyantaṃ sarati, rattipariyantaṃ sarati; āpattipariyante nibbematiko, rattipariyante nibbematiko— parivāso dātabbo.
Āpattipariyantaṃ na jānāti, rattipariyantaṃ jānāti; āpattipariyantaṃ nassarati, rattipariyantaṃ sarati, āpattipariyante vematiko, rattipariyante nibbematiko— parivāso dātabbo.
Āpattipariyantaṃ ekaccaṃ jānāti, ekaccaṃ na jānāti, rattipariyantaṃ jānāti; āpattipariyantaṃ ekaccaṃ sarati, ekaccaṃ nassarati, rattipariyantaṃ sarati; āpattipariyante ekacce vematiko, ekacce nibbematiko, rattipariyante nibbematiko— parivāso dātabbo. Evaṃ kho, bhikkhave, parivāso dātabbo”.
Parivāso niṭṭhito.