Comments
Loading Comment Form...
Loading Comment Form...
“Ete yūthā patiyanti,
bhītā maraṇassa cittaka;
Gaccha tuvampi mākaṅkhi,
jīvissanti tayā saha”.
“Nāhaṃ rohaṇa gacchāmi,
hadayaṃ me avakassati;
Na taṃ ahaṃ jahissāmi,
idha hissāmi jīvitaṃ”.
“Te hi nūna marissanti,
andhā apariṇāyakā;
Gaccha tuvampi mākaṅkhi,
jīvissanti tayā saha”.
“Nāhaṃ rohaṇa gacchāmi,
hadayaṃ me avakassati;
Na taṃ baddhaṃ jahissāmi,
idha hissāmi jīvitaṃ”.
“Gaccha bhīru palāyassu,
kūṭe baddhosmi āyase;
Gaccha tuvampi mākaṅkhi,
jīvissanti tayā saha”.
“Nāhaṃ rohaṇa gacchāmi,
hadayaṃ me avakassati;
Na taṃ ahaṃ jahissāmi,
idha hissāmi jīvitaṃ”.
“Te hi nūna marissanti,
andhā apariṇāyakā;
Gaccha tuvampi mākaṅkhi,
jīvissanti tayā saha”.
“Nāhaṃ rohaṇa gacchāmi,
hadayaṃ me avakassati;
Na taṃ baddhaṃ jahissāmi,
idha hissāmi jīvitaṃ”.
“Ayaṃ so luddako eti,
luddarūpo sahāvudho;
Yo no vadhissati ajja,
usunā sattiyā api”.
“Sā muhuttaṃ palāyitvā,
bhayaṭṭā bhayatajjitā;
Sudukkaraṃ akarā bhīru,
maraṇāyūpanivattatha”.
“Kiṃ nu teme migā honti,
muttā baddhaṃ upāsare;
Na taṃ cajitumicchanti,
jīvitassapi kāraṇā”.
“Bhātaro honti me ludda,
sodariyā ekamātukā;
Na maṃ cajitumicchanti,
jīvitassapi kāraṇā”.
“Te hi nūna marissanti,
andhā apariṇāyakā;
Pañcannaṃ jīvitaṃ dehi,
bhātaraṃ muñca luddaka”.
“So vo ahaṃ pamokkhāmi,
mātāpettibharaṃ migaṃ;
Nandantu mātāpitaro,
muttaṃ disvā mahāmigaṃ”.
“Evaṃ luddaka nandassu,
saha sabbehi ñātibhi;
Yathāhamajja nandāmi,
muttaṃ disvā mahāmigaṃ”.
“Kathaṃ tvaṃ pamokkho āsi,
Upanītasmi jīvite;
Kathaṃ putta amocesi,
Kūṭapāsamha luddako”.
“Bhaṇaṃ kaṇṇasukhaṃ vācaṃ,
hadayaṅgaṃ hadayassitaṃ;
Subhāsitāhi vācāhi,
cittako maṃ amocayi.
Bhaṇaṃ kaṇṇasukhaṃ vācaṃ,
hadayaṅgaṃ hadayassitaṃ;
Subhāsitāhi vācāhi,
sutanā maṃ amocayi.
Sutvā kaṇṇasukhaṃ vācaṃ,
hadayaṅgaṃ hadayassitaṃ;
Subhāsitāni sutvāna,
luddako maṃ amocayi”.
“Evaṃ ānandito hotu,
saha dārehi luddako;
Yathā mayajja nandāma,
disvā rohaṇamāgataṃ”.
“Nanu tvaṃ avaca ludda,
‘migacammāni āhariṃ’;
Atha kena nu vaṇṇena,
migacammāni nāhari”.
“Āgamā ceva hatthatthaṃ,
kūṭapāsañca so migo;
Abajjhi taṃ migarājaṃ,
tañca muttā upāsare.
Tassa me ahu saṃvego,
abbhuto lomahaṃsano;
Imañcāhaṃ migaṃ haññe,
ajja hissāmi jīvitaṃ”.
“Kīdisā te migā ludda,
kīdisā dhammikā migā;
Kathaṃvaṇṇā kathaṃsīlā,
bāḷhaṃ kho ne pasaṃsasi”.
“Odātasiṅgā sucivālā,
jātarūpatacūpamā;
Pādā lohitakā tesaṃ,
añjitakkhā manoramā”.
“Edisā te migā deva,
edisā dhammikā migā;
Mātāpettibharā deva,
na te so abhihārituṃ”.
“Dammi nikkhasataṃ ludda,
thūlañca maṇikuṇḍalaṃ;
Catussadañca pallaṅkaṃ,
umāpupphasarinnibhaṃ.
Dve ca sādisiyo bhariyā,
usabhañca gavaṃ sataṃ;
Dhammena rajjaṃ kāressaṃ,
bahukāro mesi luddaka.
Kasivāṇijjā iṇadānaṃ,
uñchācariyā ca luddaka;
Etena dāraṃ posehi,
mā pāpaṃ akarī punāti”.
Rohaṇamigajātakaṃ pañcamaṃ.