Comments
Loading Comment Form...
Loading Comment Form...
Anejaṃ mūladassāviṃ, (iccāyasmā puṇṇako)
Atthi pañhena āgamaṃ;
Kiṃnissitā isayo manujā,
Khattiyā brāhmaṇā devatānaṃ;
Yaññamakappayiṃsu puthūdha loke,
_Pucchāmi taṃ bhagavā brūhi metaṃ. _
Anejaṃ mūladassāvinti ejā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ sā ejā taṇhā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā buddho anejo. Ejāya pahīnattā anejo. Bhagavā lābhepi na iñjati, alābhepi na iñjati, yasepi na iñjati, ayasepi na iñjati, pasaṃsāyapi na iñjati, nindāyapi na iñjati, sukhepi na iñjati, dukkhepi na iñjati na calati na vedhati nappavedhatīti— anejaṃ. Mūladassāvinti bhagavā mūladassāvī hetudassāvī nidānadassāvī sambhavadassāvī pabhavadassāvī samuṭṭhānadassāvī āhāradassāvī ārammaṇadassāvī paccayadassāvī samudayadassāvī.
Tīṇi akusalamūlāni— lobho akusalamūlaṃ, doso akusalamūlaṃ, moho akusalamūlaṃ.
Vuttañhetaṃ bhagavatā—
“tīṇimāni, bhikkhave, nidānāni kammānaṃ samudayāya. Katamāni tīṇi? Lobho nidānaṃ kammānaṃ samudayāya, doso nidānaṃ kammānaṃ samudayāya, moho nidānaṃ kammānaṃ samudayāya. Na, bhikkhave, lobhajena kammena dosajena kammena mohajena kammena devā paññāyanti, manussā paññāyanti, yā vā panaññāpi kāci sugatiyo. Atha kho, bhikkhave, lobhajena kammena dosajena kammena mohajena kammena nirayo paññāyati, tiracchānayoni paññāyati, pettivisayo paññāyati, yā vā panaññāpi kāci duggatiyo niraye tiracchānayoniyā pettivisaye attabhāvābhinibbattiyā”. Imāni tīṇi akusalamūlānīti bhagavā jānāti passati. Evampi bhagavā mūladassāvī…pe… samudayadassāvī. Tīṇi kusalamūlāni— alobho kusalamūlaṃ, adoso kusalamūlaṃ, amoho kusalamūlaṃ.
Vuttañhetaṃ bhagavatā—
“tīṇimāni…pe… na, bhikkhave, alobhajena kammena adosajena kammena amohajena kammena nirayo paññāyati, tiracchānayoni paññāyati, pettivisayo paññāyati, yā vā panaññāpi kāci duggatiyo. Atha kho, bhikkhave, alobhajena kammena adosajena kammena amohajena kammena devā paññāyanti, manussā paññāyanti, yā vā panaññāpi kāci sugatiyo deve ca manusse ca attabhāvābhinibbattiyā”. Imāni tīṇi kusalamūlānīti bhagavā jānāti passati. Evampi bhagavā mūladassāvī…pe… samudayadassāvī.
Vuttañhetaṃ bhagavatā—
“ye keci, bhikkhave, dhammā akusalā akusalabhāgiyā akusalapakkhikā sabbe te avijjāmūlakā avijjāsamosaraṇā avijjāsamugghātā”. Sabbe te samugghātaṃ gacchantīti bhagavā jānāti passati. Evampi bhagavā mūladassāvī…pe… samudayadassāvī.
Vuttañhetaṃ bhagavatā—
“ye keci, bhikkhave, dhammā kusalā kusalabhāgiyā kusalapakkhikā, sabbe te appamādamūlakā appamādasamosaraṇā. Appamādo tesaṃ dhammānaṃ aggamakkhāyatī”ti bhagavā jānāti passati. Evampi bhagavā mūladassāvī…pe… samudayadassāvī.
Atha vā bhagavā jānāti passati. “Avijjā mūlaṃ saṅkhārānaṃ, saṅkhārā mūlaṃ viññāṇassa, viññāṇaṃ mūlaṃ nāmarūpassa, nāmarūpaṃ mūlaṃ saḷāyatanassa, saḷāyatanaṃ mūlaṃ phassassa, phasso mūlaṃ vedanāya, vedanā mūlaṃ taṇhāya, taṇhā mūlaṃ upādānassa, upādānaṃ mūlaṃ bhavassa, bhavo mūlaṃ jātiyā, jāti mūlaṃ jarāmaraṇassā”ti— bhagavā jānāti passati. Evampi bhagavā mūladassāvī…pe… samudayadassāvī.
Atha vā bhagavā jānāti passati. “Cakkhu mūlaṃ cakkhurogānaṃ, sotaṃ mūlaṃ sotarogānaṃ, ghānaṃ mūlaṃ ghānarogānaṃ, jivhā mūlaṃ jivhārogānaṃ, kāyo mūlaṃ kāyarogānaṃ, mano mūlaṃ cetasikānaṃ dukkhānan”ti— bhagavā jānāti passati. Evampi bhagavā mūladassāvī hetudassāvī nidānadassāvī sambhavadassāvī pabhavadassāvī samuṭṭhānadassāvī āhāradassāvī ārammaṇadassāvī paccayadassāvī samudayadassāvīti— anejaṃ mūladassāvī.
Iccāyasmā puṇṇakoti iccāti padasandhi…pe… āyasmā puṇṇako.
Atthi pañhena āgamanti pañhena atthiko āgatomhi, pañhaṃ pucchitukāmo āgatomhi, pañhaṃ sotukāmo āgatomhīti— evampi atthi pañhena āgamaṃ. Atha vā pañhatthikānaṃ pañhaṃ pucchitukāmānaṃ pañhaṃ sotukāmānaṃ āgamanaṃ abhikkamanaṃ upasaṅkamanaṃ payirupāsanaṃ atthīti— evampi atthi pañhena āgamaṃ. Atha vā pañhāgamo tuyhaṃ atthi, tvampi pahu tvamasi alamatto. Mayā pucchitaṃ kathetuṃ visajjetuṃ vahassetaṃ bhāranti— evampi atthi pañhena āgamaṃ.
Kiṃ nissitā isayo manujāti kiṃ nissitā āsitā allīnā upagatā ajjhositā adhimuttā. Isayoti isināmakā ye keci isipabbajjaṃ pabbajitā ājīvakā nigaṇṭhā jaṭilā tāpasā. Manujāti manussā vuccantīti— kiṃ nissitā isayo manujā.
Khattiyā brāhmaṇā devatānanti. Khattiyāti ye keci khattiyajātikā. Brāhmaṇāti ye keci bhovādikā. Devatānanti ājīvakasāvakānaṃ ājīvakā devatā, nigaṇṭhasāvakānaṃ nigaṇṭhā devatā, jaṭilasāvakānaṃ jaṭilā devatā, paribbājakasāvakānaṃ paribbājakā devatā, aviruddhakasāvakānaṃ aviruddhakā devatā, hatthivatikānaṃ hatthī devatā, assavatikānaṃ assā devatā, govatikānaṃ gāvo devatā, kukkuravatikānaṃ kukkurā devatā, kākavatikānaṃ kākā devatā, vāsudevavatikānaṃ vāsudevo devatā, baladevavatikānaṃ baladevo devatā, puṇṇabhaddavatikānaṃ puṇṇabhaddo devatā, maṇibhaddavatikānaṃ maṇibhaddo devatā, aggivatikānaṃ aggi devatā, nāgavatikānaṃ nāgā devatā, supaṇṇavatikānaṃ supaṇṇā devatā, yakkhavatikānaṃ yakkhā devatā, asuravatikānaṃ asurā devatā, gandhabbavatikānaṃ gandhabbā devatā, mahārājavatikānaṃ mahārājāno devatā, candavatikānaṃ cando devatā, sūriyavatikānaṃ sūriyo devatā, indavatikānaṃ indo devatā, brahmavatikānaṃ brahmā devatā, devavatikānaṃ devo devatā, disāvatikānaṃ disā devatā, ye yesaṃ dakkhiṇeyyā te tesaṃ devatāti— khattiyabrāhmaṇā devatānaṃ.
Yaññamakappayiṃsu puthūdha loketi yaññaṃ vuccati deyyadhammo cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. Yaññamakappayiṃsūti yepi yaññaṃ esanti gavesanti pariyesanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, tepi yaññaṃ kappenti. Yepi yaññaṃ abhisaṅkharonti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ annaṃ pānaṃ…pe… seyyāvasathapadīpeyyaṃ, tepi yaññaṃ kappenti. Yepi yaññaṃ denti yajanti pariccajanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ annaṃ pānaṃ…pe… seyyāvasathapadīpeyyaṃ, tepi yaññaṃ kappenti. Puthūti yaññā vā ete puthū, yaññayājakā vā ete puthū, dakkhiṇeyyā vā ete puthū. Kathaṃ yaññā vā ete puthū? Bahukānaṃ ete yaññā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā annaṃ pānaṃ vatthaṃ yānaṃ mālaṃ gandhaṃ vilepanaṃ seyyāvasathapadīpeyyaṃ— evaṃ yaññā vā ete puthū.
Kathaṃ yaññayājakā vā ete puthū? Bahukā ete yaññayājakā khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca— evaṃ yaññayājakā vā ete puthū.
Kathaṃ dakkhiṇeyyā vā ete puthū? Bahukā ete dakkhiṇeyyā puthū samaṇabrāhmaṇā kapaṇaddhikavanibbakayācakā— evaṃ dakkhiṇeyyā vā ete puthū. Idha loketi manussaloketi yaññamakappayiṃsu— puthūdha loke.
Pucchāmi taṃ bhagavā brūhi metanti. Pucchāti tisso pucchā— adiṭṭhajotanā pucchā, diṭṭhasaṃsandanā pucchā, vimaticchedanā pucchā. Katamā adiṭṭhajotanā pucchā? Pakatiyā lakkhaṇaṃ aññātaṃ hoti adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ, tassa ñāṇāya dassanāya tulanāya tīraṇāya vibhūtatthāya vibhāvanatthāya pañhaṃ pucchati— ayaṃ adiṭṭhajotanā pucchā.
Katamā diṭṭhasaṃsandanā pucchā? Pakatiyā lakkhaṇaṃ ñātaṃ hoti diṭṭhaṃ tulitaṃ tīritaṃ vibhūtaṃ vibhāvitaṃ. Aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati— ayaṃ diṭṭhasaṃsandanā pucchā.
Katamā vimaticchedanā pucchā? Pakatiyā saṃsayapakkhando hoti vimatipakkhando dveḷhakajāto—
“evaṃ nu kho, na nu kho, kiṃ nu kho, kathaṃ nu kho”ti. So vimaticchedanatthāya pañhaṃ pucchati— ayaṃ vimaticchedanā pucchā. Imā tisso pucchā.
Aparāpi tisso pucchā— manussapucchā, amanussapucchā, nimmitapucchā. Katamā manussapucchā? Manussā buddhaṃ bhagavantaṃ upasaṅkamitvā pucchanti, bhikkhū pucchanti, bhikkhuniyo pucchanti, upāsakā pucchanti, upāsikāyo pucchanti, rājāno pucchanti, khattiyā pucchanti, brāhmaṇā pucchanti, vessā pucchanti, suddā pucchanti, gahaṭṭhā pucchanti, pabbajitā pucchanti— ayaṃ manussapucchā.
Katamā amanussapucchā? Amanussā buddhaṃ bhagavantaṃ upasaṅkamitvā pañhaṃ pucchanti, nāgā pucchanti, supaṇṇā pucchanti, yakkhā pucchanti, asurā pucchanti, gandhabbā pucchanti, mahārājāno pucchanti, indā pucchanti, brahmāno pucchanti, devatāyo pucchanti— ayaṃ amanussapucchā.
Katamā nimmitapucchā? Yaṃ bhagavā rūpaṃ abhinimmināti manomayaṃ sabbaṅgapaccaṅgaṃ ahīnindriyaṃ, so nimmito buddhaṃ bhagavantaṃ upasaṅkamitvā pañhaṃ pucchati; bhagavā visajjeti— ayaṃ nimmitapucchā. Imā tisso pucchā.
Aparāpi tisso pucchā— attatthapucchā, paratthapucchā, ubhayatthapucchā. Aparāpi tisso pucchā— diṭṭhadhammikatthapucchā, samparāyikatthapucchā, paramatthapucchā. Aparāpi tisso pucchā— anavajjatthapucchā, nikkilesatthapucchā, vodānatthapucchā. Aparāpi tisso pucchā— atītapucchā, anāgatapucchā, paccuppannapucchā. Aparāpi tisso pucchā— ajjhattapucchā, bahiddhāpucchā, ajjhattabahiddhāpucchā. Aparāpi tisso pucchā— kusalapucchā, akusalapucchā, abyākatapucchā. Aparāpi tisso pucchā— khandhapucchā, dhātupucchā, āyatanapucchā. Aparāpi tisso pucchā— satipaṭṭhānapucchā, sammappadhānapucchā, iddhipādapucchā. Aparāpi tisso pucchā— indriyapucchā, balapucchā, bojjhaṅgapucchā. Aparāpi tisso pucchā— maggapucchā, phalapucchā, nibbānapucchā.
Pucchāmi tanti pucchāmi taṃ yācāmi taṃ ajjhesāmi taṃ pasādemi taṃ “kathayassu me”ti pucchāmi taṃ. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti— yadidaṃ bhagavāti. Brūhi metanti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti— pucchāmi taṃ bhagavā brūhi metaṃ. Tenāha so brāhmaṇo—
“Anejaṃ mūladassāviṃ, (iccāyasmā puṇṇako)
Atthi pañhena āgamaṃ;
Kiṃ nissitā isayo manujā,
Khattiyā brāhmaṇā devatānaṃ;
Yaññamakappayiṃsu puthūdha loke,
Pucchāmi taṃ bhagavā brūhi metan”ti.
Ye kecime isayo manujā, (puṇṇakāti bhagavā)
Khattiyā brāhmaṇā devatānaṃ;
Yaññamakappayiṃsu puthūdha loke,
Āsīsamānā puṇṇaka itthattaṃ;
_Jaraṃ sitā yaññamakappayiṃsu. _
Ye kecime isayo manujāti. Ye kecīti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ— ye kecīti. Isayoti isināmakā ye keci isipabbajjaṃ pabbajitā ājīvakā nigaṇṭhā jaṭilā tāpasā. Manujāti manussā vuccantīti— ye kecime isayo manujā puṇṇakāti bhagavā.
Khattiyā brāhmaṇā devatānanti. Khattiyāti ye keci khattiyajātikā. Brāhmaṇāti ye keci bhovādikā. Devatānanti ājīvakasāvakānaṃ ājīvakā devatā…pe… disāvatikānaṃ disā devatā. Ye yesaṃ dakkhiṇeyyā, te tesaṃ devatāti— khattiyā brāhmaṇā devatānaṃ.
Yaññamakappayiṃsu puthūdha loketi. Yaññaṃ vuccati deyyadhammo cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ annaṃ pānaṃ…pe… seyyāvasathapadīpeyyaṃ. Yaññamakappayiṃsūti yepi yaññaṃ esanti gavesanti pariyesanti…pe… seyyāvasathapadīpeyyaṃ, tepi yaññaṃ kappenti. Puthūti yaññā vā ete puthū, yaññayājakā vā ete puthū, dakkhiṇeyyā vā ete puthū…pe… evaṃ dakkhiṇeyyā vā ete puthū. Idha loketi manussaloketi yaññamakappayiṃsu— puthūdha loke.
Āsīsamānā puṇṇaka itthattanti. Āsīsamānāti rūpapaṭilābhaṃ āsīsamānā, saddapaṭilābhaṃ āsīsamānā, gandhapaṭilābhaṃ āsīsamānā, rasapaṭilābhaṃ āsīsamānā, phoṭṭhabbapaṭilābhaṃ āsīsamānā, puttapaṭilābhaṃ āsīsamānā, dārapaṭilābhaṃ āsīsamānā, dhanapaṭilābhaṃ āsīsamānā, yasapaṭilābhaṃ āsīsamānā, issariyapaṭilābhaṃ āsīsamānā, khattiyamahāsālakule attabhāvapaṭilābhaṃ āsīsamānā, brāhmaṇamahāsālakule attabhāvapaṭilābhaṃ āsīsamānā, gahapatimahāsālakule attabhāvapaṭilābhaṃ āsīsamānā, cātumahārājikesu devesu attabhāvapaṭilābhaṃ āsīsamānā, tāvatiṃsesu devesu yāmesu devesu tusitesu devesu nimmānaratīsu devesu paranimmitavasavattīsu devesu brahmakāyikesu devesu attabhāvapaṭilābhaṃ āsīsamānā icchamānā sādiyamānā patthayamānā pihayamānā abhijappamānāti āsīsamānā.
Puṇṇaka itthattanti ettha attabhāvābhinibbattiṃ āsīsamānā ettha khattiyamahāsālakule attabhāvābhinibbattiṃ āsīsamānā…pe… ettha brahmakāyikesu devesu attabhāvābhinibbattiṃ āsīsamānā icchamānā sādiyamānā patthayamānā pihayamānā abhijappamānāti āsīsamānā— puṇṇaka itthattaṃ.
Jaraṃ sitā yaññamakappayiṃsūti jarānissitā byādhinissitā maraṇanissitā sokaparidevadukkhadomanassupāyāsanissitā. Yadeva te jātinissitā tadeva te jarānissitā. Yadeva te jarānissitā tadeva te byādhinissitā. Yadeva te byādhinissitā tadeva te maraṇanissitā. Yadeva te maraṇanissitā tadeva te sokaparidevadukkhadomanassupāyāsanissitā. Yadeva te sokaparidevadukkhadomanassupāyāsanissitā tadeva te gatinissitā. Yadeva te gatinissitā tadeva te upapattinissitā. Yadeva te upapattinissitā tadeva te paṭisandhinissitā. Yadeva te paṭisandhinissitā tadeva te bhavanissitā. Yadeva te bhavanissitā tadeva te saṃsāranissitā. Yadeva te saṃsāranissitā tadeva te vaṭṭanissitā allīnā upagatā ajjhositā adhimuttāti— jaraṃ sitā yaññamakappayiṃsu. Tenāha bhagavā—
“Ye kecime isayo manujā, (puṇṇakāti bhagavā)
Khattiyā brāhmaṇā devatānaṃ;
Yaññamakappayiṃsu puthūdha loke,
Āsīsamānā puṇṇaka itthattaṃ;
Jaraṃ sitā yaññamakappayiṃsū”ti.
Ye kecime isayo manujā, (iccāyasmā puṇṇako)
Khattiyā brāhmaṇā devatānaṃ;
Yaññamakappayiṃsu puthūdha loke,
Kaccisu te bhagavā yaññapathe appamattā;
Atāruṃ jātiñca jarañca mārisa,
_Pucchāmi taṃ bhagavā brūhi metaṃ. _
Ye kecime isayo manujāti. Ye kecīti…pe… .
Kaccisu te bhagavā yaññapathe appamattāti. Kaccisūti saṃsayapucchā vimatipucchā dveḷhakapucchā anekaṃsapucchā—
“evaṃ nu kho, na nu kho, kiṃ nu kho, kathaṃ nu kho”ti— kaccisu. Teti yaññayājakā vuccanti. Bhagavāti gāravādhivacanaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti— kaccisu te bhagavā. Yaññapathe appamattāti yaññoyeva vuccati yaññapatho. Yathā ariyamaggo ariyapatho devamaggo devapatho brahmamaggo brahmapatho, evameva yaññoyeva vuccati yaññapatho. Appamattāti yaññapathe appamattā sakkaccakārino sātaccakārino aṭṭhitakārino anolīnavuttino anikkhittacchandā anikkhittadhurā taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyāti— tepi yaññapathe appamattā. Yepi yaññaṃ esanti gavesanti pariyesanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ annaṃ pānaṃ…pe… seyyāvasathapadīpeyyaṃ sakkaccakārino…pe… tadadhipateyyā, tepi yaññapathe appamattā. Yepi yaññaṃ abhisaṅkharonti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ annaṃ pānaṃ…pe… seyyāvasathapadīpeyyaṃ sakkaccakārino…pe… tadadhipateyyā, tepi yaññapathe appamattā. Yepi yaññaṃ denti yajanti pariccajanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ annaṃ pānaṃ…pe… seyyāvasathapadīpeyyaṃ sakkaccakārino …pe… tadadhipateyyā, tepi yaññapathe appamattāti— kaccisu te bhagavā yaññapathe appamattā.
Atāruṃ jātiñca jarañca mārisāti jarāmaraṇaṃ atariṃsu uttariṃsu patariṃsu samatikkamiṃsu vītivattiṃsu. Mārisāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ mārisāti— atāru jātiñca jarañca mārisa.
Pucchāmi taṃ bhagavā brūhi metanti. Pucchāmi tanti pucchāmi taṃ yācāmi taṃ ajjhesāmi taṃ pasādemi taṃ kathayassu meti— pucchāmi taṃ. Bhagavāti gāravādhivacanaṃ…pe… sacchikā paññatti— yadidaṃ bhagavāti. Brūhi metanti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti— pucchāmi taṃ bhagavā brūhi metaṃ. Tenāha so brāhmaṇo—
“Ye kecime isayo manujā, (iccāyasmā puṇṇako)
Khattiyā brāhmaṇā devatānaṃ;
Yaññamakappayiṃsu puthūdha loke,
Kaccisu te bhagavā yaññapathe appamattā;
Atāruṃ jātiñca jarañca mārisa,
Pucchāmi taṃ bhagavā brūhi metan”ti.
Āsīsanti thomayanti abhijappanti juhanti, (puṇṇakāti bhagavā)
Kāmābhijappanti paṭicca lābhaṃ;
Te yājayogā bhavarāgarattā,
_Nātariṃsu jātijaranti brūmi. _
Āsīsanti thomayanti abhijappanti juhantīti. Āsīsantīti rūpapaṭilābhaṃ āsīsanti, saddapaṭilābhaṃ āsīsanti, gandhapaṭilābhaṃ āsīsanti, rasapaṭilābhaṃ āsīsanti, phoṭṭhabbapaṭilābhaṃ āsīsanti, puttapaṭilābhaṃ āsīsanti, dārapaṭilābhaṃ āsīsanti, dhanapaṭilābhaṃ āsīsanti, yasapaṭilābhaṃ āsīsanti, issariyapaṭilābhaṃ āsīsanti, khattiyamahāsālakule attabhāvapaṭilābhaṃ āsīsanti, brāhmaṇamahāsālakule…pe… gahapatimahāsālakule attabhāvapaṭilābhaṃ āsīsanti, cātumahārājikesu devesu…pe… brahmakāyikesu devesu attabhāvapaṭilābhaṃ āsīsanti icchanti sādiyanti patthayanti pihayantīti— āsīsanti.
Thomayantīti yaññaṃ vā thomenti phalaṃ vā thomenti dakkhiṇeyye vā thomenti. Kathaṃ yaññaṃ thomenti? Suciṃ dinnaṃ, manāpaṃ dinnaṃ, paṇītaṃ dinnaṃ, kālena dinnaṃ, kappiyaṃ dinnaṃ, viceyya dinnaṃ, anavajjaṃ dinnaṃ, abhiṇhaṃ dinnaṃ dadaṃ cittaṃ pasāditanti— thomenti kittenti vaṇṇenti pasaṃsanti. Evaṃ yaññaṃ thomenti.
Kathaṃ phalaṃ thomenti? Itonidānaṃ rūpapaṭilābho bhavissati…pe… brahmakāyikesu devesu attabhāvapaṭilābho bhavissatīti— thomenti kittenti vaṇṇenti pasaṃsanti. Evaṃ phalaṃ thomenti.
Kathaṃ dakkhiṇeyye thomenti? Dakkhiṇeyyā jātisampannā gottasampannā ajjhāyakā mantadharā tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padakā veyyākaraṇā lokāyatamahāpurisalakkhaṇesu anavayāti, vītarāgā vā rāgavinayāya vā paṭipannā, vītadosā vā dosavinayāya vā paṭipannā, vītamohā vā mohavinayāya vā paṭipannā, saddhāsampannā sīlasampannā samādhisampannā paññāsampannā vimuttisampannā vimuttiñāṇadassanasampannāti— thomenti kittenti vaṇṇenti pasaṃsanti. Evaṃ dakkhiṇeyye thomentīti— āsīsanti thomayanti.
Abhijappantīti rūpapaṭilābhaṃ abhijappanti, saddapaṭilābhaṃ abhijappanti, gandhapaṭilābhaṃ abhijappanti, rasapaṭilābhaṃ abhijappanti…pe… brahmakāyikesu devesu attabhāvapaṭilābhaṃ abhijappantīti— āsīsanti thomayanti abhijappanti. Juhantīti juhanti denti yajanti pariccajanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyanti— āsīsanti thomayanti abhijappanti juhanti puṇṇakāti bhagavā.
Kāmābhijappanti paṭicca lābhanti rūpapaṭilābhaṃ paṭicca kāme abhijappanti, saddapaṭilābhaṃ paṭicca kāme abhijappanti…pe… brahmakāyikesu devesu attabhāvapaṭilābhaṃ paṭicca kāme abhijappanti pajappantīti— kāmābhijappanti paṭicca lābhaṃ.
Te yājayogā bhavarāgarattā nātariṃsu jātijaranti brūmīti teti yaññayājakā vuccanti, yājayogāti yājayogesu yuttā payuttā āyuttā samāyuttā taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyāti— te yājayogā, bhavarāgarattāti bhavarāgo vuccati yo bhavesu bhavacchando bhavarāgo bhavanandī bhavataṇhā bhavasineho bhavapariḷāho bhavamucchā bhavajjhosānaṃ. Bhavarāgena bhavesu rattā giddhā gadhitā mucchitā ajjhosannā laggā laggitā palibuddhāti— te yājayogā bhavarāgarattā.
Nātariṃsu jātijaranti brūmīti te yājayogā bhavarāgarattā jātijarāmaraṇaṃ nātariṃsu na uttariṃsu na patariṃsu na samatikkamiṃsu na vītivattiṃsu, jātijarāmaraṇā anikkhantā anissaṭā anatikkantā asamatikkantā avītivattā antojātijarāmaraṇe parivattanti antosaṃsārapathe parivattanti. Jātiyā anugatā jarāya anusaṭā byādhinā abhibhūtā maraṇena abbhāhatā atāṇā aleṇā asaraṇā asaraṇībhūtāti; brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti— te yājayogā bhavarāgarattā nātariṃsu jātijaranti brūmi. Tenāha bhagavā—
“Āsīsanti thomayanti abhijappanti juhanti, (puṇṇakāti bhagavā)
Kāmābhijappanti paṭicca lābhaṃ;
Te yājayogā bhavarāgarattā,
Nātariṃsu jātijaranti brūmī”ti.
Te ce nātariṃsu yājayogā, (iccāyasmā puṇṇako)
Yaññehi jātiñca jarañca mārisa;
Atha ko carahi devamanussaloke,
Atāri jātiñca jarañca mārisa;
_Pucchāmi taṃ bhagavā brūhi metaṃ. _
Te ce nātariṃsu yājayogāti te yaññayājakā yājayogā bhavarāgarattā jātijarāmaraṇaṃ nātariṃsu na uttariṃsu na patariṃsu na samatikkamiṃsu na vītivattiṃsu, jātijarāmaraṇā anikkhantā anissaṭā anatikkantā asamatikkantā avītivattā antojātijarāmaraṇe parivattanti antosaṃsārapathe parivattanti. Jātiyā anugatā jarāya anusaṭā byādhinā abhibhūtā maraṇena abbhāhatā atāṇā aleṇā asaraṇā asaraṇībhūtāti— te ce nātariṃsu yājayogā.
Iccāyasmā puṇṇakoti. Iccāti padasandhi…pe… āyasmā puṇṇako.
Yaññehi jātiñca jarañca mārisāti. Yaññehīti yaññehi pahūtehi yaññehi vividhehi yaññehi puthūhi. Mārisāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ mārisāti— yaññehi jātiñca jarañca mārisa.
Atha ko carahi devamanussaloke, atāri jātiñca jarañca mārisāti atha ko eso sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya jātijarāmaraṇaṃ atari uttari patari samatikkami vītivattayi. Mārisāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ mārisāti— atha ko carahi devamanussaloke, atāri jātiñca jarañca mārisa.
Pucchāmi taṃ bhagavā brūhi metanti. Pucchāmi tanti pucchāmi taṃ yācāmi taṃ ajjhesāmi taṃ pasādemi taṃ kathayassu metanti— pucchāmi taṃ. Bhagavāti gāravādhivacanaṃ…pe… sacchikā paññatti— yadidaṃ bhagavāti. Brūhi metanti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti— pucchāmi taṃ bhagavā brūhi metaṃ. Tenāha so brāhmaṇo—
“Te ce nātariṃsu yājayogā, (iccāyasmā puṇṇako)
Yaññehi jātiñca jarañca mārisa;
Atha ko carahi devamanussaloke,
Atāri jātiñca jarañca mārisa;
Pucchāmi taṃ bhagavā brūhi metan”ti.
Saṅkhāya lokasmi paroparāni, (puṇṇakāti bhagavā)
Yassiñjitaṃ natthi kuhiñci loke;
Santo vidhūmo anīgho nirāso,
_Atāri so jātijaranti brūmi. _
Saṅkhāya lokasmi paroparānīti saṅkhā vuccati ñāṇaṃ yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi. Paroparānīti oraṃ vuccati sakattabhāvo, paraṃ vuccati parattabhāvo oraṃ vuccati sakarūpavedanāsaññāsaṅkhāraviññāṇaṃ, paraṃ vuccati pararūpavedanāsaññāsaṅkhāraviññāṇaṃ; oraṃ vuccati cha ajjhattikāni āyatanāni, paraṃ vuccati cha bāhirāni āyatanāni. Oraṃ vuccati manussaloko, paraṃ vuccati devaloko; oraṃ vuccati kāmadhātu, paraṃ vuccati rūpadhātu arūpadhātu; oraṃ vuccati kāmadhātu rūpadhātu, paraṃ vuccati arūpadhātu. Saṅkhāya lokasmi paroparānīti paroparāni aniccato saṅkhāya dukkhato rogato gaṇḍato…pe… nissaraṇato saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti— saṅkhāya lokasmi paroparāni. Puṇṇakāti bhagavāti. Puṇṇakāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanametaṃ…pe… yadidaṃ bhagavāti— puṇṇakāti bhagavā.
Yassiñjitaṃ natthi kuhiñci loketi. Yassāti arahato khīṇāsavassa. Iñjitanti taṇhiñjitaṃ diṭṭhiñjitaṃ māniñjitaṃ kilesiñjitaṃ kāmiñjitaṃ. Yassime iñjitā natthi na santi na saṃvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā. Kuhiñcīti kuhiñci kismiñci katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vā. Loketi apāyaloke…pe… āyatanaloketi— yassiñjitaṃ natthi kuhiñci loke.
Santo vidhūmo anīgho nirāso, atāri so jātijaranti brūmīti. Santoti rāgassa santattā santo, dosassa…pe… mohassa… kodhassa… upanāhassa… makkhassa… sabbākusalābhisaṅkhārānaṃ santattā samitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭipassaddhattā santo upasanto vūpasanto nibbuto paṭipassaddhoti santo; vidhūmoti kāyaduccaritaṃ vidhūmitaṃ vidhamitaṃ sositaṃ visositaṃ byantīkataṃ, vacīduccaritaṃ…pe… manoduccaritaṃ vidhūmitaṃ vidhamitaṃ sositaṃ visositaṃ byantīkataṃ, rāgo… doso… moho vidhūmito vidhamito sosito visosito byantīkato, kodho… upanāho… makkho… paḷāso… issā… macchariyaṃ… māyā… sāṭheyyaṃ… thambho… sārambho… māno… atimāno… mado… pamādo… sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā vidhūmitā vidhamitā sositā visositā byantīkatā. Atha vā kodho vuccati dhūmo—
Māno hi te brāhmaṇa khāribhāro,
Kodho dhūmo bhasmani mosavajjaṃ;
Jivhā sujā hadayaṃ jotiṭṭhānaṃ,
Attā sudanto purisassa joti.
Api ca dasahākārehi kodho jāyati— anatthaṃ me acarīti kodho jāyati, anatthaṃ me caratīti kodho jāyati, anatthaṃ me carissatīti kodho jāyati, piyassa me manāpassa anatthaṃ acari, anatthaṃ carati, anatthaṃ carissatīti kodho jāyati, appiyassa me amanāpassa atthaṃ acari, atthaṃ carati, atthaṃ carissatīti kodho jāyati, aṭṭhāne vā pana kodho jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa— ayaṃ vuccati kodho.
Api ca kodhassa adhimattaparittatā veditabbā. Atthi kañci kālaṃ kodho cittāvilakaraṇamatto hoti, na ca tāva mukhakulānavikulāno hoti. Atthi kañci kālaṃ kodho mukhakulānavikulānamatto hoti, na ca tāva hanusañcopano hoti. Atthi kañci kālaṃ kodho hanusañcopanamatto hoti, na ca tāva pharusavācaṃ nicchāraṇo hoti. Atthi kañci kālaṃ kodho pharusavācaṃ nicchāraṇamatto hoti, na ca tāva disāvidisānuvilokano hoti. Atthi kañci kālaṃ kodho disāvidisānuvilokanamatto hoti, na ca tāva daṇḍasatthaparāmasano hoti. Atthi kañci kālaṃ kodho daṇḍasatthaparāmasanamatto hoti, na ca tāva daṇḍasatthaabbhukkiraṇo hoti. Atthi kañci kālaṃ kodho daṇḍasatthaabbhukkiraṇamatto hoti, na ca tāva daṇḍasatthaabhinipātano hoti. Atthi kañci kālaṃ kodho daṇḍasatthaabhinipātanamatto hoti, na ca tāva chinnavicchinnakaraṇo hoti. Atthi kañci kālaṃ kodho chinnavicchinnakaraṇamatto hoti, na ca tāva sambhañjanapalibhañjano hoti. Atthi kañci kālaṃ kodho sambhañjanapalibhañjanamatto hoti, na ca tāva aṅgamaṅgaapakaḍḍhano hoti. Atthi kañci kālaṃ kodho aṅgamaṅgaapakaḍḍhanamatto hoti, na ca tāva jīvitāvoropano hoti. Atthi kañci kālaṃ kodho jīvitāvoropanamatto hoti, na ca tāva sabbacāgapariccāgāya saṇṭhito hoti. Yato kodho paraṃ puggalaṃ ghātetvā attānaṃ ghāteti, ettāvatā kodho paramussadagato paramavepullapatto hoti. Yassa so hoti kodho pahīno samucchinno vūpasanto paṭipassaddho abhabbuppattiko ñāṇagginā daḍḍho, so vuccati— vidhūmo.
Kodhassa pahīnattā vidhūmo, kodhavatthussa pariññātattā vidhūmo, kodhahetussa pariññātattā vidhūmo, kodhahetussa upacchinnattā vidhūmo.
Anīghoti rāgo nīgho, doso nīgho, moho nīgho, kodho nīgho, upanāho nīgho…pe… sabbākusalābhisaṅkhārā nīghā. Yassete nīghā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati anīgho.
Nirāsoti āsā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Yassesā āsā taṇhā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati nirāso. Jātīti yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho. Jarāti yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko. Santo vidhūmo anīgho nirāso, atāri so jātijaranti brūmīti yo santo ca vidhūmo ca anīgho ca nirāso ca, so jātijarāmaraṇaṃ atari uttari patari samatikkami vītivattayīti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti— santo vidhūmo anīgho nirāso, atāri so jātijaranti brūmi. Tenāha bhagavā—
“Saṅkhāya lokasmi paroparāni, (puṇṇakāti bhagavā)
Yassiñjitaṃ natthi kuhiñci loke;
Santo vidhūmo anīgho nirāso,
Atāri so jātijaranti brūmī”ti.
Sahagāthāpariyosānā…pe… pañjaliko bhagavantaṃ namassamāno nisinno hoti—
“satthā me, bhante, bhagavā, sāvakohamasmī”ti.
Puṇṇakamāṇavapucchāniddeso tatiyo.