3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthinidānaṃ. “Taṃ kiṃ maññatha, bhikkhave, rūpaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassathā”ti?
“Evaṃ, bhante”. “Sādhu, bhikkhave. Rūpaṃ, bhikkhave, ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassathā”ti?
“Evaṃ, bhante”. “Sādhu, bhikkhave. Viññāṇaṃ, bhikkhave, ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ… evaṃ…pe… nāparaṃ itthattāyāti pajānātī”ti.
Sattamaṃ.