3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Tiṃsakappasahassamhi,
sambuddho lokanāyako;
Sumedho nāma nāmena,
bāttiṃsavaralakkhaṇo.
Tassa kañcanavaṇṇassa,
dvipadindassa tādino;
Pañca sūcī mayā dinnā,
sibbanatthāya cīvaraṃ.
Teneva sūcidānena,
nipuṇatthavipassakaṃ;
Tikkhaṃ lahuñca phāsuñca,
ñāṇaṃ me udapajjatha.
Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Dhāremi antimaṃ dehaṃ,
sammāsambuddhasāsane.
Dvipadādhipatī nāma,
rājāno caturo ahuṃ;
Sattaratanasampannā,
cakkavattī mahabbalā.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā sūcidāyako thero imā gāthāyo abhāsitthāti.
Sūcidāyakattherassāpadānaṃ sattamaṃ.