Comments
Loading Comment Form...
Loading Comment Form...
Rājā āha—
“kiṃlakkhaṇo, bhante nāgasena, manasikāro, kiṃlakkhaṇā paññā”ti?
“Ūhanalakkhaṇo kho, mahārāja, manasikāro, chedanalakkhaṇā paññā”ti.
“Kathaṃ ūhanalakkhaṇo manasikāro, kathaṃ chedanalakkhaṇā paññā? Opammaṃ karohī”ti.
“Jānāsi tvaṃ, mahārāja, yavalāvake”ti.
“Āma, bhante, jānāmī”ti.
“Kathaṃ, mahārāja, yavalāvakā yavaṃ lunantī”ti?
“Vāmena, bhante, hatthena yavakalāpaṃ gahetvā dakkhiṇena hatthena dāttaṃ gahetvā dāttena chindantī”ti.
“Yathā, mahārāja, yavalāvako vāmena hatthena yavakalāpaṃ gahetvā dakkhiṇena hatthena dāttaṃ gahetvā yavaṃ chindati; evameva kho, mahārāja, yogāvacaro manasikārena mānasaṃ gahetvā paññāya kilese chindati, evaṃ kho, mahārāja, ūhanalakkhaṇo manasikāro, evaṃ chedanalakkhaṇā paññā”ti.
“Kallosi, bhante nāgasenā”ti.
Manasikāralakkhaṇapañho aṭṭhamo.