3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Migaluddo pure āsiṃ,
araññe vipine ahaṃ;
Addasaṃ virajaṃ buddhaṃ,
devasaṅghapurakkhataṃ.
Catusaccaṃ pakāsentaṃ,
desentaṃ amataṃ padaṃ;
Assosiṃ madhuraṃ dhammaṃ,
sikhino lokabandhuno.
Ghose cittaṃ pasādesiṃ,
asamappaṭipuggale;
Tattha cittaṃ pasādetvā,
uttariṃ duttaraṃ bhavaṃ.
Ekatiṃse ito kappe,
yaṃ saññamalabhiṃ tadā;
Duggatiṃ nābhijānāmi,
ghosasaññāyidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā ghosasaññako thero imā gāthāyo abhāsitthāti.
Ghosasaññakattherassāpadānaṃ aṭṭhamaṃ.