Comments
Loading Comment Form...
Loading Comment Form...
Ganthasampayutto dhammo ganthavippayuttassa dhammassa vippayuttapaccayena paccayo— sahajātaṃ, pacchājātaṃ. (Saṃkhittaṃ, vibhajitabbaṃ.)
Ganthavippayutto dhammo ganthavippayuttassa dhammassa vippayuttapaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ. (Saṃkhittaṃ.)
Ganthavippayutto dhammo ganthasampayuttassa dhammassa vippayuttapaccayena paccayo. Purejātaṃ— vatthu ganthasampayuttakānaṃ khandhānaṃ vippayuttapaccayena paccayo.
Ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa vippayuttapaccayena paccayo. Purejātaṃ— vatthu diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca domanassasahagatānaṃ khandhānaṃ paṭighassa ca vippayuttapaccayena paccayo.
Ganthasampayutto ca ganthavippayutto ca dhammā ganthavippayuttassa dhammassa vippayuttapaccayena paccayo— sahajātaṃ, pacchājātaṃ. Sahajātā— diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; domanassasahagatā khandhā ca paṭighañca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā— diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca purejātassa imassa kāyassa vippayuttapaccayena paccayo.