Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, ‘migassa tīṇi aṅgāni gahetabbānī’ti yaṃ vadesi, katamāni tāni tīṇi aṅgāni gahetabbānī”ti?
“Yathā, mahārāja, migo divā araññe carati, rattiṃ abbhokāse; evameva kho, mahārāja, yoginā yogāvacarena divā araññe viharitabbaṃ, rattiṃ abbhokāse. Idaṃ, mahārāja, migassa paṭhamaṃ aṅgaṃ gahetabbaṃ.
Bhāsitampetaṃ, mahārāja, bhagavatā devātidevena lomahaṃsanapariyāye—
‘So kho ahaṃ, sāriputta, yā tā rattiyo sītā hemantikā antaraṭṭhakā himapātasamayā, tathārūpāsu rattīsu rattiṃ abbhokāse viharāmi, divā vanasaṇḍe. Gimhānaṃ pacchime māse divā abbhokāse viharāmi, rattiṃ vanasaṇḍe’ti.
Puna caparaṃ, mahārāja, migo sattimhi vā sare vā opatante vañceti palāyati, na kāyamupaneti; evameva kho, mahārāja, yoginā yogāvacarena kilesesu opatantesu vañcayitabbaṃ palāyitabbaṃ, na cittamupanetabbaṃ. Idaṃ, mahārāja, migassa dutiyaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, migo manusse disvā yena vā tena vā palāyati ‘mā maṃ te addasaṃsū’ti; evameva kho, mahārāja, yoginā yogāvacarena bhaṇḍanakalahaviggahavivādasīle dussīle kusīte saṅgaṇikārāme disvā yena vā tena vā palāyitabbaṃ ‘mā maṃ te addasaṃsu, ahañca te mā addasan’ti. Idaṃ, mahārāja, migassa tatiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, therena sāriputtena dhammasenāpatinā—
‘Mā me kadāci pāpiccho,
kusīto hīnavīriyo;
Appassuto anācāro,
sammato ahu katthacī’”ti.
Migaṅgapañho sattamo.