3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Uccamidaṃ maṇithūṇaṃ vimānaṃ,
Samantato dvādasa yojanāni;
Kūṭāgārā sattasatā uḷārā,
Veḷuriyathambhā rucakatthatā subhā.
Tatthacchasi pivasi khādasi ca,
Dibbā ca vīṇā pavadanti vagguṃ;
Dibbā rasā kāmaguṇettha pañca,
Nāriyo ca naccanti suvaṇṇachannā.
(954--)
Kena tetādiso vaṇṇo,
…pe…
Vaṇṇo ca te sabbadisā pabhāsatī”ti.
So devaputto attamano,
…pe…
yassa kammassidaṃ phalaṃ.
“Ahaṃ manussesu manussabhūto,
Purimajātiyā manussaloke.
Addasaṃ virajaṃ bhikkhuṃ,
vippasannamanāvilaṃ;
Tassa adāsahaṃ sūciṃ,
pasanno sehi pāṇibhi.
(959--)
Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.
Dutiyasūcivimānaṃ navamaṃ.