Comments
Loading Comment Form...
Loading Comment Form...
“Ajjhogāhetvā sālavanaṃ,
sukato assamo mama;
Sālapupphehi sañchanno,
vasāmi vipine tadā.
Piyadassī ca bhagavā,
sayambhū aggapuggalo;
Vivekakāmo sambuddho,
sālavanamupāgami.
Assamā abhinikkhamma,
pavanaṃ agamāsahaṃ;
Mūlaphalaṃ gavesanto,
āhiṇḍāmi vane tadā.
Tatthaddasāsiṃ sambuddhaṃ,
piyadassiṃ mahāyasaṃ;
Sunisinnaṃ samāpannaṃ,
virocantaṃ mahāvane.
Catudaṇḍe ṭhapetvāna,
buddhassa uparī ahaṃ;
Maṇḍapaṃ sukataṃ katvā,
sālapupphehi chādayiṃ.
Sattāhaṃ dhārayitvāna,
maṇḍapaṃ sālachāditaṃ;
Tattha cittaṃ pasādetvā,
buddhaseṭṭhamavandahaṃ.
Bhagavā tamhi samaye,
vuṭṭhahitvā samādhito;
Yugamattaṃ pekkhamāno,
nisīdi purisuttamo.
Sāvako varuṇo nāma,
piyadassissa satthuno;
Vasīsatasahassehi,
upagacchi vināyakaṃ.
Piyadassī ca bhagavā,
lokajeṭṭho narāsabho;
Bhikkhusaṃghe nisīditvā,
sitaṃ pātukarī jino.
Anuruddho upaṭṭhāko,
piyadassissa satthuno;
Ekaṃsaṃ cīvaraṃ katvā,
apucchittha mahāmuniṃ.
‘Ko nu kho bhagavā hetu,
sitakammassa satthuno;
Kāraṇe vijjamānamhi,
satthā pātukare sitaṃ’.
‘Sattāhaṃ sālacchadanaṃ,
yo me dhāresi māṇavo;
Tassa kammaṃ saritvāna,
sitaṃ pātukariṃ ahaṃ.
Anokāsaṃ na passāmi,
yattha puññaṃ vipaccati;
Devaloke manusse vā,
okāsova na sammati.
Devaloke vasantassa,
puññakammasamaṅgino;
Yāvatā parisā tassa,
sālacchannā bhavissati.
Tattha dibbehi naccehi,
gītehi vāditehi ca;
Ramissati sadā santo,
puññakammasamāhito.
Yāvatā parisā tassa,
gandhagandhī bhavissati;
Sālassa pupphavasso ca,
pavassissati tāvade.
Tato cutoyaṃ manujo,
mānusaṃ āgamissati;
Idhāpi sālacchadanaṃ,
sabbakālaṃ dharissati.
Idha naccañca gītañca,
sammatāḷasamāhitaṃ;
Parivāressanti maṃ niccaṃ,
buddhapūjāyidaṃ phalaṃ.
Uggacchante ca sūriye,
sālavassaṃ pavassati;
Puññakammena saṃyuttaṃ,
vassate sabbakālikaṃ.
Aṭṭhārase kappasate,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Tassa dhammesu dāyādo,
oraso dhammanimmito;
Sabbāsave pariññāya,
nibbāyissatināsavo.
Dhammaṃ abhisamentassa,
sālacchannaṃ bhavissati;
Citake jhāyamānassa,
chadanaṃ tattha hessati’.
Vipākaṃ kittayitvāna,
piyadassī mahāmuni;
Parisāya dhammaṃ desesi,
tappento dhammavuṭṭhiyā.
Tiṃsakappāni devesu,
devarajjamakārayiṃ;
Saṭṭhi ca sattakkhattuñca,
cakkavattī ahosahaṃ.
Devalokā idhāgantvā,
labhāmi vipulaṃ sukhaṃ;
Idhāpi sālacchadanaṃ,
maṇḍapassa idaṃ phalaṃ.
Ayaṃ pacchimako mayhaṃ,
carimo vattate bhavo;
Idhāpi sālacchadanaṃ,
hessati sabbakālikaṃ.
Mahāmuniṃ tosayitvā,
gotamaṃ sakyapuṅgavaṃ;
Pattomhi acalaṃ ṭhānaṃ,
hitvā jayaparājayaṃ.
Aṭṭhārase kappasate,
yaṃ buddhamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā sālamaṇḍapiyo thero imā gāthāyo abhāsitthāti.
Sālamaṇḍapiyattherassāpadānaṃ dasamaṃ.
Paṃsukūlavaggo ekūnapaññāsamo.
Tassuddānaṃ
Paṃsukūlaṃ buddhasaññī,
bhisado ñāṇakittako;
Candanī dhātupūjī ca,
pulinuppādakopi ca.
Taraṇo dhammaruciko,
sālamaṇḍapiyo tathā;
Satāni dve honti gāthā,
ūnavīsatimeva ca.