Comments
Loading Comment Form...
Loading Comment Form...
“Āsāvatī nāma latā,
jātā cittalatāvane;
Tassā vassasahassena,
ekaṃ nibbattate phalaṃ.
Taṃ devā payirupāsanti,
tāva dūraphalaṃ satiṃ;
Āsīseva tuvaṃ rāja,
āsā phalavatī sukhā.
Āsīsateva so pakkhī,
āsīsateva so dijo;
Tassa cāsā samijjhati,
tāva dūragatā satī;
Āsīseva tuvaṃ rāja,
āsā phalavatī sukhā”.
“Sampesi kho maṃ vācāya,
na ca sampesi kammunā;
Mālā sereyyakasseva,
vaṇṇavantā agandhikā.
Aphalaṃ madhuraṃ vācaṃ,
yo mittesu pakubbati;
Adadaṃ avissajaṃ bhogaṃ,
sandhi tenassa jīrati.
Yañhi kayirā tañhi vade,
yaṃ na kayirā na taṃ vade;
Akarontaṃ bhāsamānaṃ,
parijānanti paṇḍitā.
Balañca vata me khīṇaṃ,
pātheyyañca na vijjati;
Saṅke pāṇūparodhāya,
handa dāni vajāmahaṃ”.
“Etadeva hi me nāmaṃ,
Yaṃ nāmasmi rathesabha;
Āgamehi mahārāja,
Pitaraṃ āmantayāmahan”ti.
Āsaṅkajātakaṃ pañcamaṃ.