Comments
Loading Comment Form...
Loading Comment Form...
“Ariṭṭhasavhaye nagare,
sivināmāsi khattiyo;
Nisajja pāsādavare,
evaṃ cintesahaṃ tadā.
‘Yaṃ kiñci mānusaṃ dānaṃ,
adinnaṃ me na vijjati;
Yopi yāceyya maṃ cakkhuṃ,
dadeyyaṃ avikampito’.
Mama saṅkappamaññāya,
sakko devānamissaro;
Nisinno devaparisāya,
idaṃ vacanamabravi.
‘Nisajja pāsādavare,
sivirājā mahiddhiko;
Cintento vividhaṃ dānaṃ,
adeyyaṃ so na passati.
Tathaṃ nu vitathaṃ netaṃ,
handa vīmaṃsayāmi taṃ;
Muhuttaṃ āgameyyātha,
yāva jānāmi taṃ manaṃ’.
Pavedhamāno palitasiro,
Valigatto jarāturo;
Andhavaṇṇova hutvāna,
Rājānaṃ upasaṅkami.
So tadā paggahetvāna,
vāmaṃ dakkhiṇabāhu ca;
Sirasmiṃ añjaliṃ katvā,
idaṃ vacanamabravi.
‘Yācāmi taṃ mahārāja,
dhammika raṭṭhavaḍḍhana;
Tava dānaratā kitti,
uggatā devamānuse.
Ubhopi nettā nayanā,
andhā upahatā mama;
Ekaṃ me nayanaṃ dehi,
tvampi ekena yāpaya’.
Tassāhaṃ vacanaṃ sutvā,
haṭṭho saṃviggamānaso;
Katañjalī vedajāto,
idaṃ vacanamabraviṃ.
‘Idānāhaṃ cintayitvāna,
pāsādato idhāgato;
Tvaṃ mama cittamaññāya,
nettaṃ yācitumāgato.
Aho me mānasaṃ siddhaṃ,
saṅkappo paripūrito;
Adinnapubbaṃ dānavaraṃ,
ajja dassāmi yācake.
Ehi sivaka uṭṭhehi,
mā dandhayi mā pavedhayi;
Ubhopi nayanaṃ dehi,
uppāṭetvā vaṇibbake’.
Tato so codito mayhaṃ,
sivako vacanaṃ karo;
Uddharitvāna pādāsi,
tālamiñjaṃva yācake.
Dadamānassa dentassa,
dinnadānassa me sato;
Cittassa aññathā natthi,
bodhiyāyeva kāraṇā.
Na me dessā ubho cakkhū,
attā na me na dessiyo;
Sabbaññutaṃ piyaṃ mayhaṃ,
tasmā cakkhuṃ adāsahan”ti.
Sivirājacariyaṃ aṭṭhamaṃ.