1Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Ekaṃ samayaṃ bhagavā kimilāyaṃ viharati gaṅgāya nadiyā tīre. Addasā kho bhagavā mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamānaṃ. Disvāna bhikkhū āmantesi—
“passatha no tumhe, bhikkhave, amuṃ mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamānan”ti?
“Evaṃ, bhante” …pe… evaṃ vutte, āyasmā kimilo bhagavantaṃ etadavoca—
“kiṃ nu kho, bhante, orimaṃ tīraṃ…pe… “katamo ca, kimila, antopūtibhāvo. Idha, kimila, bhikkhu aññataraṃ saṃkiliṭṭhaṃ āpattiṃ āpanno hoti yathārūpāya āpattiyā na vuṭṭhānaṃ paññāyati. Ayaṃ vuccati, kimila, antopūtibhāvo”ti.
Pañcamaṃ.